पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
शिवार्चनचन्द्रिकायाम्

इति पादुकेन पूजयित्वा गणपतिमह्यलक्ष्मीगुरुपादुकांनां पूजानन्तरं स र्वान्प्रणम्य क्षितितलनिहितनिश्चलजानुः बद्धांजलिः . ‘ गणनाथांबिके स्वामिपादुके मां जगदुरो । यजन्तमनुजानीत यथासंपनकारकमिति युग पप्रार्थयेत् । अथ तेभ्यस्सकाशपुत्र - शिवं यजस्वेति अनुज्ञालाभं भावयि त्वा देवस्याग्नेयकोणे दक्षिणभागेक रुचिराद्यसने स्थितः प्रत्येकं दश' मन्त्रेः पूरककुंभकरेचकैस्सहितं प्राणायामत्रयं कृत्वा स्वेष्टफलाभिसन्धि पूर्वकं यथाशक्ति शित्रर्चनं करिष्ये इति सङ्कल्य पूजासारभेते । तंते प्रथमे १¥शिवार्चन | तेचकम्दनाळग्रन्थिदळकेसंरक “काचिभक्तकम- केरूपं क्षित्यादिशुद्धविद्यन्तद्वात्रिंशत्तत्वपर्यन्तोज्झ्यं उपरिस्थितयामूर्यासह निवृयादंशांतिकलापर्यन्तच्छायं । तदुपरिशान्स्यतीतकलाप्रमाणोविद्यादेहः तत्स्वरूपपरिज्ञानार्थं निवृत्यादिकलाप्रमाणे तदन्तर्गततत्वस्वरूपञ्चविविच्यते। निवृस्यादिकलाशतकोटियोजनप्रमाणब्रह्माण्डरूपा|तनैकं पृथिवीतवतदुपरि सहस्रकोटियजनप्रमाणा प्रतिष्ठाकला । तत्र जलादिभूतचतुष्टयगन्धादित न्मात्रपञ्चककर्मेन्द्रियपञ्चकज्ञानेन्द्रियपञ्चकमनोहकाबुद्धिप्रकृतिरूपाणि द्र सोविंशतितत्त्वानि । तदुपरि अयुतकोटियोजनप्रमाणाविद्याकला । तत्र पुरुष रागनियति कलाविद्याकालमायारूपाणि सप्ततत्वानि। तदुपरि लक्षकोटियो जनप्रमाणाशान्तिकला । तत्र शुद्धविद्यामहेश्वरश्वेत द्वैतवे। तदुपरि दशलक्ष कोटियोजनप्रमाणाशान्त्यतीतकला । तत्र सदाशिवश्शक्तिवेति द्वैतवेतदुपरि अप्रमेयं शिवतत्वं निवृत्तिकलारमकं प्रथिवीतखं यावत्कन्दं प्रतिष्ठाकला- विद्याकलान्तर्गतानि जलादिकालान्तान्येकोनत्रिंशतत्वानि यावन्नाळः। ज दिकालान्ततत्वेषु स्थितानि पञ्चसप्ततिभुवनानि कण्टकाः । तत्तद्ध- वनान्तर्मतापिनां बुद्धिर्माः पश्चात्भुवननाळान्तर्गतसूत्राणि। विद्याक


(१) शिासनार्चनमिति पायभेदः ।