पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
शिवासनार्चनम् ।।

नमः । शिवसिंहासनस्य दक्षिणफलकरूपं श्वेतरक्तवर्णं पुरुषाकारं पूर्वशिरस्पधिमपादं अधोमुखमज्ञानं पूजयामि । हां अवैराग्याय नमः । शि- धासिंहासनस्य पश्चिमफलक्ररूपं रक्तपीतवर्ण पुरुषाकारं उत्तरशिरसं दक्षि णपाद मधोमुख मवैराग्यं पूषयामि । हामनैश्वर्याय नमः । शिवसिंहासन- स्य उत्तफलकल्पं पीतकृष्णवर्ण पुरुषाकारं प्राश्चिमशिरसं पूर्वपाद में धोमुख मनैश्वर्यं पूजयामि । तदन्तरं हां शिवसिंहासनाय नमः इतिसमस्तं सिंहासनं संपूज्य योगासनं पूजयेत् / तस्य श्वेतरक्तपीतकृष्णवर्णानि भूतरूपाणि कृतत्रेताद्वापरकलियुगा- न्याग्नेयादिपादत्वेन अथक्तनियतिकलाकालान् स्फटिककाळमेघदा डिमीपुष्पभिनाञ्जनवर्णान्पूर्वादफलकत्वेन चाभ्यर्थं हां शिवयोगाख्नमध्य फलकरूपाय श्रीमहाविष्णवे नमः इति मध्ये नीलवर्णं त्रिणेतुं शकचक्रवः राभयकरं विष्णु पूजयेत् । ततो रजोगुणारुणाय तमोगुणतूलभरिताय- मायारूपाय अधश्छदाय नमः । इति योगासनस्य ऊर्थं मेखलायाअधोभाग प्रसारितं शयनीयरूपमधश्छदनं नैर्युतकोणे संपूज्य । हां सत्खगव्रणधव लिताय शुद्धमायारूपो“च्छदनायनमः । इति मेखलाया.उपरि शयनीयोत रस्छदनरूप मूर्छच्छदनं नैतकोणेच संपूज्य हां शिवयोगासनायनम इति समस्तं योगासनं पूजयेत् । योगासनविमलासने विना | यांसनात्म कमेव शियासनमिति पक्षे शिवासनमेव मायाग्रन्थिपर्यन्तोन्नतं भावयित्वा त पादफलकार्चनानन्तर माग्नेयादिकोणेषु स्थित तदीयफलकद्वय सन्धानकी- रत्वेन कृतयुगादिचतुष्टय मभ्यर्थं तन्मध्ये” फलकत्वेनैव श्रीमहाविष्णु । पूजयियाऽधश्छदनमूर्छच्छदनंच पूजयेत् । ततोऽनन्तफणामण्डलरूपं पञ्च भुकुष्ठं विकसितं भावयित्वा तस्य दळकेसरा नर्चयेत् । हां शिवासनपद्मद ळेश्योनभः । अष्टधिवेश्वररूपाणि धवळपर्णानि शिवासनपक्षस्य दळा