पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ॥ शिवार्चनाचन्द्रिकायाः विषयसूचिका । --- - दन्तधावनविधिः ३ क्, लिङ्गशुद्धिः ४० T = 0 • • ० ० संक्षिप्तशैयसन्ध्याविधिः ५ ४ पाद्यादिप्रकारः .. ६८ भस्मधारणविधिः पुष्पोपचारः ••• •• ७० रुद्राक्षधारणविधिः ... १४ V धूपदीपोपचारः .. ७४ सकळीकरणप्रकारः .. १६ /? आवरणार्चनं ... ... ७६ 'W' द्वारपालार्चनम् १७ नैवेद्यविधिः ८१ आत्मशुद्धिः • २१ ४ तांबूलदनं .. २. ८९ देहशुद्धिः •• ••. २२ / आरात्रिकविधिः .. ९० // भूतशुद्धिः ... ... २५ V पञ्चाक्षरजपांचiधः .. ९१ अन्तर्यागक्रमः... ••• २९ / प्रदक्षिणविधिः अग्निकार्यक्रमः... ... ३० / प्रणमविधिः ... ..• १०० स्थानशुद्ध ४ अग्निकार्यविधिः १०१ द्रव्यशुद्धिः ३१ । शिवज्ञानपूजाविधिः .. १०३ } पाद्यादिपूजा • ३३ ४ कपिलापूजा १०८ पञ्चगव्याविधिः .. ३५ y परार्थालयदर्शनं १०८ पञ्चामृतविधिः ३६ ) चुल्लीहोमः १११ स्नपनोदकविधानं .. ३७ ४ निर्माल्यविचारः .. १११ मन्त्रशुद्धिः V भज्ञनविधिः १२६ । । ९९ है । • • • ...