पृष्ठम्:शिवार्चनाचन्द्रिका.djvu/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शिवार्चनाचन्द्रिकायाम्


नुत्तरे कुर्याद् द्वारपालार्चनं क्रमात् ॥ खिन्नत्रयं समुत्सार्य प्रविश्यात्रादि पूजनम् । कृत्वा पूजोपकरणं सकलं सनिधापयेत् ॥ देवस्य दक्षिणे भागे (१) पावकस्योत्तरामुखम् । विहितासनमास्थाय पञ्चशुद्धिं समाचरेत् ॥ आ दित्यस्योदयात्पूर्वं मुहूर्तद्वितये स्थिते । उत्थाय धौतांघ्रिकरः कृतभस्मावकु प्ठनः ॥ हृदि सामान्यसमयी चिन्तयेत्परमेश्वरम् । विशिष्टसमयी बिन्द मूनि निर्वाणदीक्षितः । अचार्यबोधकश्चैनं (२) द्वादशान्ते विचिन्तयेत् । नामानि चास्य हृद्यानि चरित्राणि च कीर्तयेत् ॥ विण्मूत्रोत्सर्जनं कुर्यात् गत्वा देशं पयोचितम् ॥ उदङ्मुखोऽहस्सन्ध्यासु रजन्यां दक्षिणामुखः । प्राक्प्रत्यग्वदनो यद्वा दिनपूर्वापरार्धयोः ॥ उदङ्मुखस्तु मध्या रजन्यां दक्षिणमुखः । नभोविण्मूत्रदिवन्द्र (३) सूर्यताराग्निदर्शनम् ॥ (४) देव गोमुनिविप्रखीसम्मुखं च विवर्जयेत् । तृणैःपायु मयज्ञहैं रिज्याद्यनुपयो गिभिः । लोष्टाचै न सपुष्पपर्णकाष्ठफलादिभिः। अधोद्यष्टिः प्रजननं गृहन्वामेन पाणिना । जलाभ्याशमुपागम्य शौचं कुर्वीत मृज्जलैः ॥ एका लिङ्ग गुदे पञ्च दश वामकरे मृदः । षष्ठं च पृष्ठे चापे च करयोस्सप्त मृ त्तिकाः ॥ वल्मीके वृक्षमूले च गृहे मार्गे जलान्तरे । ऊषरे मूषिकोत्खाते गोत्रजे देवतालये ॥ वापीकूपतटाकादिमूले च सिकतास्थले ॥ वीथ्यां श्मशाने कीटास्थितुषाङ्गारादिदूषिते । पांसुले परशौचार्श्वशिष्टमृकीर्ण भूतले ॥ हलोलखाते च जंवाले शर्करे नाहरेन्मृदम् ॥ शुद्धभूमी च मृत् प्राया व्यपोह्योपरि मृत्तिकाम् । यथा स्यात् शौचपर्याप्त नावशिष्येत वा यथा ॥ प्रथमं पायुशौचं स्यादर्धप्रमृतंमानतः । तदर्धमानतः पश्चात्तदर्थे


१. पावकैचोत्तरामुखं इति पाठभेदः ।
२. साधकधृतमिति पाठभेदः ।
३ सूर्योद्रधनुस्ताराभिदर्शनमिति पाठभेदः।
४. देवालयद्विजाश्वत्थ इति पाठभेदः ।