पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७१
एकोनविंशः सर्गः ।

   दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।
   न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥१७॥

 दूरादिति ॥ स कुमारः प्रद्युम्नः सस्मयाः सगर्वाः याश्चमूर्दूरादेव भल्लैर्बाणविशेषैर्हन्ति स्म जघान ताश्वम्वः पुनर्भूयः संयुगस्येमां सांयुगी कुं पृथ्वीं । रणभुवमित्यर्थः । 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । न आरोहन्ति स्म नारूढाः॥१७॥

   निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
   उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१८॥

 निपीड्येति ॥ तेन प्रद्युम्नेन तरसा बलेन कामं निपीड्य अनास्थयानादरेण मुक्ताः । 'आर्ता न परिहन्तव्याः' इति निषेधेनावध्या इति जीवन्तो मुक्ता इत्यर्थः। अन्यत्र क्षिप्ताः विद्विषो विलक्षत्वं सत्रपत्वमाययुः । 'विलक्षस्तु त्रपान्विते' इत्यमरः । शिलीमुखा बाणास्तु विलक्षत्वं लक्षभ्रष्टत्वं नाययुः । अत्र द्वयोरपि विलक्षणत्वयोरभेदाध्यवसायादयं व्यतिरेको विद्विषां शिलीमुखानां च प्रकृतत्वात्तुल्ययोगितौपम्याश्रित इति संकरः ॥१८॥

   तस्यावदानैः समरे सहसा रोमहर्षिभिः ।
   सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १९॥

 तस्येति ॥ समरे तस्य प्रद्युम्नस्यावदानैरत्युग्रकर्मभिः करणैः सहसा सद्यः रोमहर्षिभिः रोमाञ्चवद्भिः व्योमस्थैः सुरैः महर्षिभिः सह साधू सारो बलमशंसि शंसितम् ॥ १९॥

   सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।
   भूरि तत्रापतत्तसादुत्पपात दिवं यशः ॥२०॥

 सुगन्धयदिति ॥ दिशः सुगन्धयत् सुगन्धाः कुर्वत् । सुगन्धात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शत्रादेशः । शुभ्रं धवलं अम्लानि म्लानिरहितं भूरि प्रभूतं कुसुमं दिवोऽन्तरिक्षात्तत्र प्रद्युम्ने अपतत् । तस्मात्प्रद्युम्नाद्यशः पूर्वोक्तगुणयुक्तं दिव- मन्तरिक्षं प्रति उत्पपात । अत्र द्युप्रद्युम्नयोः कुसुमयशोभ्यामन्योन्योपस्कारजनना- दन्योन्यालंकारः । 'परस्परं क्रियाजननेऽन्योन्यम्' इति लक्षणात् ॥ २० ॥

   सोढुं तस्य द्विषो नालमपयोधरवा रणम् ।
   ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ २१॥

 सोढुमिति ॥ अपगता भयान्निवृत्ता योधानां रवाः सिंहनादा येषां ते अपयोधरवा द्विषः शत्रवः तस्य कार्ष्णेः रणं सोढुं नालमशक्ताः । अत एव यशश्च अविद्यमानं पयोधराणां वारणं मेघप्रतिघातो यस्य तत् अपयोधरवारणं सत् द्यामूर्णनाव । मेघमण्डलं व्यतिलङ्घय स्वर्गमाच्छादयामासेत्यर्थः । ऊर्णोतेर्लिट् । 'अजा