पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तपः उपसदः तपस्पतिः तपसः पतिः सोमः तपःप्रधानत्वात् तपःशब्देनोपसद उच्यन्ते ॥ ४० ॥
म० 'अग्ने व्रतपा इत्याहवनीये समिधमाधायेति' (का. ८।३।४) आग्नेयं यजुः यजमानोऽग्निशरीरेणात्मशरीरस्य कृतव्यत्ययोऽधस्तनं कर्मकलापं कृत्वाथ यथा स्वशरीरं कुर्वाण आह हे अग्ने, व्रतपाः स्वभावतः सर्वेषां व्रतानां पालकोऽसि तस्मात्कारणादिदानीमपि त्वं व्रतपाः मदीयव्रतस्य पालको भवेति शेषः। हे अग्ने, व्रतप्रार्थनकाले तव संबन्धिनी या तनूर्मयि अभूदवस्थिता सा एषा तव तनूः त्वयि भवत्विति शेषः । यो या उ या च मम तनूस्त्वय्यभूत्सा इयं मयि भवतु । किंच हे व्रतपते व्रतपालकाग्ने, नौ आवयोर्व्रतानि कर्माणि यथायथं यथास्वं स्वसंबन्धमनतिक्रम्य सन्त्विति शेषः । अनुष्ठानरूपं व्रतं ममास्तु तत्पालनरूपं व्रतं तवास्त्वित्यर्थः । किंच दीक्षापतिः दीक्षायाः पालकोऽग्निः मे दीक्षां मदीयदीक्षार्थं नियममन्वमंस्त अनुमतवान् । अङ्गीकृतवानित्यर्थः । तपस्पतिः तपसः पालकोऽग्निस्तपो मदीयामुपसदमन्वमंस्तानुमतवान् ॥ ४० ॥

एकचत्वारिंशी।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ।। ४१ ।।
उ० यूपाहुतिः । उरु विष्णो । व्याख्यातम् ॥ ४१ ॥
म० इदानीं यूपसंपादनमन्त्राः 'गृहेषु यूपाहुतिं जुहोति चतुर्ग्रहीताᳪस्रुवेण वोरु विष्णविति' (का० ६।१।३-४) इति । चतुर्गृहीतमाज्यमाहवनीये जुहोति यूपं छेत्तुं गमिष्यन्सा यूपाहुतिरिति सूत्रार्थः । व्याख्याता ॥ ४१ ॥

द्विचत्वारिंशी।
अत्य॒न्याँ२ अगां॒ नान्याँ२ उपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः ।
तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा ।
ओष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः ।। ४२ ।।
उ० अभिमृशति यूपम्। अत्यन्यान् अतीत्यान्यान् । यूपलक्षणलक्षितान् वृक्षान् । अगाम् त्वां प्रत्यागतः नान्यान् उपागाम् । भवन्तं च दृष्ट्वा न अन्यान् यूपवृक्षान् उपअगाम् । उप आगतवानस्मि । किंच अर्वाक् त्वा परेभ्यो विदन् । ये त्वत्तः पराञ्चो वृक्षास्तेभ्यस्त्वामर्वाक् अविदम्। विदिर्लाभार्थो ज्ञानार्थो वा। लब्धवानस्मि ज्ञातवान्वा । परः परस्ताच्च अवरेभ्यस्त्वाम् अविदमित्यनुवर्तते । तं त्वां लक्षण्यं जुषामहे सेवामहे । देव वनस्पते । देव दानादिगुणयुक्त वनस्पते । देवयज्यायै देवयागाय । किंच देवाश्च त्वां भवन्तं देवयागाय जुषन्तां सेवन्ताम् । उपस्पृशति । विष्णवे त्वा । तादर्येेा चतुर्थी । विष्णवे यज्ञाय त्वाम् । उपस्पृशामीति शेषः । कुशतरुणमन्तर्दधाति । ओषधे त्रायस्व व्याख्यातम् । प्रहरति । स्वधिते मैनᳪहिᳪसीः व्याख्यातम् ॥ ४२ ॥
म०. 'आज्यशेषमादाय स तक्षा गच्छति यूपमभिमृशत्यत्यन्यानिति प्राङ् तिष्ठन्नभिमन्त्रयते वेति' ( का० ६ । १ । ५-७)। यूपाहुतिशेषाज्ययुतो यूपतक्षणार्थ वनं गत्वा यूपमभिमृशेदभिमन्त्रयेद्वेति सूत्रार्थः । वनस्पतिदेवत्यम् । वृक्षा द्विविधाः यूप्या अयूप्याश्च । पलाशखदिरबिल्वादयो यूप्याः निम्बजम्बीरादयस्त्वयूप्याः । हे पुरोवर्ति यूपवृक्ष, त्वत्तोऽन्यान्कांश्चिद्यूप्यानपि समप्रदेशजन्मादिलक्षणरहितानत्यगाम् अतिक्रान्तवानस्मि अन्यांश्चायूप्यान्नोपागाम् । किंच परेभ्यो वृक्षेभ्यो दूरवर्तिभ्योर्वाक् निकटं त्वा त्वामविदं लब्धवानस्मि । अवरेभ्यो निकटेभ्यः परः परस्तादविदं विद्लृ लाभे' 'पुषादि-' (पा० | ३।१।५५) इत्यङ् लुङि रूपम् । किंच हे वनस्पते वनस्य पते, हे देव दीप्यमान वृक्ष, देवयज्यायै देवयागार्थं तं तादृशं त्वां वयं । जुषामहे सेवामहे। देवा अपि देवयज्यायै त्वा जुषन्तां सेवन्ताम् । । 'स्रुवेणोपस्पृशति विष्णवे त्वेति' (का० ६।१।११)। हे यूपवृक्ष, त्वा त्वां विष्णवे यज्ञाय उपस्पृशामीति शेषः । 'यज्ञो वै विष्णुः' इति श्रुतेः 'ओषध इति कुशतरुणं तिरस्कृत्येति' (का. ६।१।१२)। यूपवृक्षस्य कुशमन्तर्धानं कुर्यादिति सूत्रार्थः । हे ओषधे, त्वं त्रायस्व स्वधितिभयात् मां रक्ष । स्वधित इति परशुना प्रहरतीति' (का० ६।१।१३)। हे स्वधिते । परशो, एनं यूपं मा वधीः ॥ ४२ ॥

त्रिचत्वारिंशी ।
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ᳪसीः पृथि॒व्या सम्भ॑व ।
अ॒यᳪ हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौ॑भगाय ।
अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यᳪ रु॑हेम ।। ४३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां पंचमोऽध्यायः ॥५॥ -
उ० पतन्तमभिमन्त्रयते । द्यां मा लेखीः । 'लिख अक्षर- विन्यासे' । इह तु हिंसार्थः । द्युलोकं हिंसीः अन्तरिक्षं मा हिंसीः । पृथिव्या संभव संगतो भव । वज्ररूपत्वाद् यूपस्य लोकानां शान्तिराशास्यते । कस्मात्त्वमेवमुच्यसे द्यां मालेखीरित्यत आह । अयं हीति । हिशब्दो यस्मादर्थे । यस्मादयं त्वां स्वधितिः वज्ररूपः कुठारः तेतिजानः । 'तिज , निशाने' इह तु हिंसार्थः । उत्सहमानः । प्रणिनाय प्रणयति । महते सौभगाय । सुभगो यज्ञः तस्य हि महदैश्वर्यं विद्यते शोभनं च । स्वार्थे अण् । महते यज्ञायेत्यर्थः । सौभाग्याय वा । स्थाणौ जुहोति । अतस्त्वम् । हे ' देव वनस्पते, अतः अस्मात् स्थाणोस्त्वं शतवल्शः बह्वङ्कुरः