पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

म० हे सोम, त्वं द्यावापृथिवी अन्वाततन्थ विस्तारितवान् 'तनु विस्तारे' लिट् 'बभूथाततन्थ-(पा० ७ । २ । ६४) इत्यादिना निपातः । किंभूतस्त्वम् । पितृभिः संविदानः संवित्त इति संविदानः संवादं कुर्वाणः 'समो गमि-' (पा० १।३ २९ ) इत्यादिना अत्मनेपदित्वाच्छानच् । हे इन्दो, तस्मै ते तुभ्यं वयं हविषा विधेम हविर्दद्मः । विभक्तिव्यत्ययः विधतिर्दानार्थः । हविर्दानेन च वयं रयीणां धनानां पतयः स्याम भवेम ॥ ५४ ॥ सोमवतां पितॄणां षडृचः समाप्तः ।

पञ्चपञ्चाशी।
बर्हि॑षदः पितर ऊ॒त्यर्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् ।
त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ न॒: शं योर॑र॒पो द॑धात ।। ५५ ।।
उ० बर्हिषदः तिस्र ऋचो बर्हिषदाम् । हविर्यज्ञयाजिनो बर्हिषदः बर्हिषि सीदन्तीति बर्हिषदः पितरः । ऊती ऊत्या अर्वाक् अर्वाञ्च आगच्छत । को हेतुरागमन इति चेत् । इमा इमानि वः युष्माकं हव्या हवींषि चकृम । तानि जुषध्वं सेवध्वम् । यैश्च युष्माभिरधस्तनानि हवींष्यासेवितानि । ते यूयं पुनरप्याहूयमानाः आगताः । अवसा अन्नेन हविर्लक्षणेन । शंतमेन । शमिति सुखनाम । सुखयितृतमेन हेतुभूतेन अथ परितुष्टाः यज्ञसमाप्त्युत्तरकालम् नोऽस्माकं शंयोः पदद्वयमेतत् । शमनं च रोगाणां दधात । यावनं च भयानां दधात । अन्यदपि यत्किंचित् अरपः अपापं तदस्माकं दधात ॥ ५५ ॥
म०. अतो बर्हिषदां पितॄणां तृचः । बर्हिषदः बर्हिषि दर्भे सीदन्तीति बर्हिषदः । पृषोदरादित्वादन्त्यलोपः । हे बर्हिषदः पितरः, ते यूयमूत्या अवनेन निमित्तेन अर्वागागत आगच्छत । किमर्थमिति चेत् । वो युष्माकमिमा इमानि हव्या हव्यानि वयं चकृम । करोतेर्लिट् । कृतवन्तः तानि यूयं जुषध्वं सेवध्वम् । अथानन्तरं शंतमेन सुखयितृतमेनावसान्नेन तर्पिताः सन्तो नोऽस्माकं शं सुखं रोगशमनं यो भयपृथक्करणमरपः पापाभावं च दधात धत्त स्थापयत 'तप्तनव्-' (पा० ७ । १। ४५) इति तबादेशात् । 'श्नाभ्यस्तयोरातः' (पा० ६ । ४ । ११२) इति आलोपाभावः । शं योः 'शमनं च रोगाणां यावनं च भयानाम्' इति । 'यास्कः । 'रपो रिप्रमिति पापनामनी भवतः ॥ ५५॥

षट्पञ्चाशी।
आऽहं पि॒तॄन्त्सु॑वि॒दत्राँ॑२ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: ।
ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ।। ५६ ।।
उ० आहम् । आ अवित्सि आभिमुख्येन वेद्मि विदितवान् । अहं पितॄन् सुविदत्रान् । सुविदत्रः कल्याणदानः। कल्याणदानान् । नपातं च विक्रमणं च विष्णोः व्याप्तुर्यज्ञस्य । न विद्यते यत्रोपगतानां पातः स नपातः देवयानः पन्थाः । विविधं क्रमणं यत्र गतानां स विक्रमणः पितृयाणः पन्थाः। तत्र हि अरघट्टघटीवत् उत्तराधरं प्राणिनो गच्छन्ति । देवयानपितृयाणौ पन्थानौ यज्ञसंबन्धिनावहं वेद्मि । तद्गतांश्च पितॄन् । यत एवमतो ब्रवीमि । बर्हिषदो ये पितरः स्वधया अन्नेन सह सवनीयलक्षणेन । सुतस्य अभिषुतस्य सोमस्य भजन्ते सेवन्ते । पित्वः पानं सोमपानं ते इह अस्मिन्कर्मणि आगमिष्ठाः आगच्छन्त्वित्याख्यातसन्नतिः ॥ ५६ ॥
म० अहं पितॄन् आ अवित्सि आभिमुख्येन वेद्मि विदितवान् । विदेर्लुङि आत्मनेपदे उत्तमैकवचनरूपम् । कीदृशान् पितॄन् । सुविदत्रान् सुष्ठु विशेषेण ददतीति सुविदत्राः तान् कल्याणदानान् । किंच वेवेष्टि विष्णुः तस्य विष्णोः व्यापनशीलस्य यज्ञस्य 'यज्ञो वै विष्णुः' (१।१।३ । १) इति श्रुतेः । तस्य नपातं विक्रमणं च वेद्मि । नास्ति पातो यत्र स नपातो देवयानपथः । यत्र गतानां पातो नास्ति विविधं क्रमणं गमनागमनं यत्र स विक्रमणः पितृयाणपथः । यत्र गतानां पुनर्भोगान्ते पतनम् यज्ञसंबन्धिनौ देवयानपितृयाणौ पन्थानौ वेद्मीत्यर्थः । उद्गामिनः पितॄंश्च । अतो ब्रवीमि ये बर्हिषदः पितरः स्वधया सवनीयलक्षणेनान्नेन सह सुतस्याभिषुतस्य सोमस्य पित्वः पानं भजन्त भजन्ते सेवन्ते । लङ् अडभाव आर्षः । ते इह यज्ञे आगमिष्ठाः आगच्छन्तु । लोडर्थे लुङ् पुरुषवचनव्यत्ययः ॥५६॥

सप्तपञ्चाशी।
उप॑हूताः पि॒तर॑: सो॒म्यासो॑ बर्हि॒ष्ये॒षु नि॒धिषु॑ प्रि॒येषु॑ ।
त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते॑ऽवन्त्व॒स्मान् ।। ५७ ।।
उ० उपहूताः पितरः सोम्यासः सोमसंपादिनः । बर्हिर्ष्येषु निधिषु प्रियेषु । हविर्विशेषणान्येतानि । बर्हिषि भवेषु बर्हिष्येषु बर्हिषि सादितेषु हविःष्वित्यर्थः । निधिभूतेषु पितॄणां प्रियेषु अभिरुचितेषु ते पितर एतज्ज्ञात्वा आगमन्तु आगच्छन्तु । आगत्य च ते इह श्रुवन्तु शृण्वन्तु अस्मदीयानि वचांसि।श्रुत्वा च अधिब्रुवन्तु यद्वक्तव्यं पितृमिः पुत्राणाम् । ते च अवन्तु रक्षन्तु सर्वतः अस्मान् ॥ ५७ ॥
म० हे पितरः, इह यज्ञे आगमन्तु आगच्छन्तु । व्यत्ययेन शपो लुक् । ते श्रुवन्तु अस्मद्वचः शृण्वन्तु । श्रुत्वा च अधिब्रुवन्तु पितृभिः पुत्राणां यद्वक्तव्यं तद्वदन्तु । ते अस्मानवन्तु । कीदृशाः पितरः । प्रियेषु अभिरुचितेषु हविःषु उपहूताः सोम्यासः सोम्याः । कीदृशेषु प्रियेषु । बर्हिष्येषु बर्हिषि भवानि बर्हिष्याणि तेषु बर्हिषि सादितेषु तथा निधिषु निधिभूतेषु निधिवत्स्थापनीयेषु ॥ ५७ ॥

.
.