पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुतासः । वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥ ७० ॥
उ० प्रवीरया । अन्याः पुरोरुग्गणः त्रिष्टुप् । प्रवीरया । बहुवचनस्य स्थाने यादेशः । प्रकृष्टवीराः सोमाः शुचयः स्वभावादेव शुद्धाः । दद्रिरे 'दॄ विदारणे । विदीर्णाः कणीभूताः । वां युवयोः संबन्धिनः । हे यजमानौ जायापती । कथं दद्रिरे इति चेत् । वाम् अध्वर्युभिः मधुमन्तः उदकवन्तः सुतासः अभिषुताः ग्रावभिः । एवमनेनार्धर्चेन यजमानौ संबोध्य अथेदानीं संबोधयति वायुम् । वह वायो नियुतः । वह प्रापय । हे वायो, नियुद्गणकानश्वान् याहि च अच्छ सोममभि । सोमं वा प्राप्तुम् । पिब च सुतस्याभिषुतस्य । अन्धसः सोमस्य । मदाय तृप्तये मदजननार्थं वा ॥ ७० ॥
म० वसिष्ठदृष्टा त्रिष्टुप् । वायुदेवत्याः पञ्चदश ऋचः द्वे प्रतीकोक्ते एवं सप्तदशकः पुरोरुचां समूहः । वामिति द्विवचनं पत्नीयजमानविषयम् । हे पत्नीयजमानौ, वां युवयोः स्वभूताः सोमाः दद्रिरे विदीर्णाः चूर्णीभूताः 'द्रु विदारणे' कर्मकर्तरि लिट् । कीदृशाः । प्रवीरया प्रकृष्टा वीरा ज्ञानोद्भवा ऋत्विजो येषां सोमानां ते प्रवीराः 'सुपां सुलुक्' (पा० ७ । १।३९) इति जसो याजादेशः। शुचयः निर्मलाः । अध्वर्युभिः सुतासः सुताः अभिषवधर्मेण 'ग्रावभिः द्रवीभावमापादिताः अभिषुण्वन्ति चत्वारः पर्युपवेशनसामर्थ्यात्' ( का. ९।५।१) इति कात्यायनस्मरणादध्वर्युभिरिति बहुवचनम् । अध्वरनेतृभिर्ऋत्विग्विशेषैः सुता इत्यर्थः । मधुमन्तः मधुनिग्राभ्यारूपमुदकं तद्वन्तः । एवं पूर्वार्धे पत्नीयजमानौ संबोध्य वायुमाह । वाति सर्वत्र गच्छति वायुः हे वायो, नियुतोऽश्वान् त्वं वह देवयजनदेशं प्रापय अच्छ याहि । अच्छाभेरर्थे आप्तुमिति वा । सोमाभिमुखं सोममाप्तुं वा याहीत्यर्थः । यात्वा च मदाय तृप्तये मत्ततायै वा सुतस्याभिषुतस्यान्धसः सोमस्य स्वमंशं पिब ॥ ७० ॥

एकसप्ततितमी।
गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ । उ॒भा कर्णा॑ हिर॒ण्यया॑ ।। ७१ ।।
उ. गाव उपेति व्याख्यातम् ॥ ७१ ॥
म०. गाव उपेति व्याख्याता ( ३३ । १९) ॥ ७१॥

द्विसप्ततितमी।
काव्य॑योरा॒जाने॑षु॒ क्रत्वा॒ दक्ष॑स्य दुरो॒णे । रि॒शाद॑सा स॒धस्थ॒ आ ।। ७२ ।।
उ०. काव्ययोराजानेषु । गायत्री । काव्ययोः कवीनां हितयोः । आजानेषु आजन्मभूमिषु उत्पत्तिस्थानेषु । क्रत्वा कर्मणा अग्निष्टोमादिकया क्रियया । दक्षस्य उत्साहवतो यजमानस्य । दुरोणे यज्ञगृहे । रिशादसा । रेशितव्यस्योपलक्षयितारौ । सधस्थआ सहस्थाने आगच्छतम् । हे मित्रावरुणाविति शेषः ॥७२॥
म० दक्षदृष्टा गायत्री मैत्रावरुणी । कवीनां क्रान्तदर्शिनां ज्ञानसमुच्चयकारिणां हितौ काव्यौ तयोः । रिशन्ति हिंसन्ति रिशाः तानासमन्ताद्दस्यतो नाशयतः तौ रिशादसौ । द्विवचनं मित्रावरुणविषयम् । हे रिशादसौ शत्रूपक्षयितारौ मित्रावरुणौ, यजमानस्य सधस्थे देवमनुष्याणां सहसोमपानस्थाने युवाम् आ आगच्छतम् । कीदृशस्य यजमानस्य । काव्ययोः कविहितयोर्युवयोः आजानेषु आ समन्ताज्जन्मसु सोमपानार्थमाविर्भूतभूमिषु देवयजनादिषु दुरोणे यज्ञगृहे च क्रत्वा क्रतुना यज्ञकर्मणा कृत्वा दक्षस्य उत्साहवतः यज्ञं समर्धयत इत्यर्थः । दक्षस्येति विशेषणाद्यजमानपदमध्याहर्तव्यम् । आ इत्युपसर्गेण गच्छतमिति क्रियाध्याहारः ॥ ७२ ॥

त्रिसप्ततितमी।
दै॑व्यावध्वर्यू॒ आग॑त॒ᳪ रथे॑न॒ सूर्य॑त्वचा । मध्वा॑ य॒ज्ञᳪ सम॑ञ्जाथे ।
तं प्र॒त्नथा॒ऽयं वे॒नः ।। ७३ ।।
उ० दैव्यावध्वर्यू व्याख्यातम् । तं प्रत्नथा अयं वेन इति द्वे प्रतीकोक्ते ॥ ७३ ॥
म० दैवेति व्याख्याता ( ३३ । ३३ ) तं प्रत्नथा (७ । १२) अयं वेनः ( ७ । १६) इति द्वे प्रतीकोक्ते ॥ ७३ ॥

चतुःसप्ततितमी।
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् ।
रे॒तो॒धा आ॑सन्महि॒मान॑ आसन्त्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता॑त् ।। ७४ ।।
उ० तिरश्चीनो विततः । त्रिष्टुप् । आग्रयणेनया गृह्यते तदभिप्रायेण प्रधार्यते आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानः । ततो ग्रहग्रहणम् । तिरश्चीनो विततो रश्मिरेषाम् एषां सोमानाम् अन्तरा दशापवित्रलक्षणात् रश्मिः तिरश्चीनः विततः प्रसारितः उद्गातृमिः तस्मिन्दशापवित्रे सोमः प्रक्षिप्तः दशापवित्रात् अधःस्वित् अधश्च आसीत् उपरिस्वित् उपरि च आसीत्। आसीदित्युभयत्र विचारे प्लुतिः । किंच रेतोधा आसन् । रेतः सोमः स हि जगदुत्पत्तिबीजम् । तस्य धारयितार आसन् ग्रहचमसाधवनीयद्रोणकलशादयः। महिमानश्च आसन् । सोमैकादशाः सोमस्य महिमानः । किंच स्वधा अवस्तात् स्वधा अन्नम् अवस्तात् शुक्रो द्रोणकलश इत्येतदुक्तं भवति । प्रयतिः परस्तात् प्रयतनं प्रयतिः परस्तादुपरिष्टात् । आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानोऽवनयति इत्येतदुक्तं भवति ॥ ७४ ॥
म० प्रजापतिदृष्टा त्रिष्टुप् भाववृत्तदेवत्या । भावेषु पदार्थेषु