पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९०

एतत् पृष्ठम् परिष्कृतम् अस्ति

दशमी।
सि॒ᳪह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑: कल्पस्व सि॒ᳪह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑:शुन्धस्व सि॒ᳪह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑: शुम्भस्व ।। १० ।।
उ० व्यूहत्युत्तरवेदिम् । सिंह्यसि । 'तेभ्यो ह वाक् चुक्रोध' इत्युपक्रम्य ' सिᳪही भूत्वा ददानाचचार' इतीतिहासो वेदिमन्त्राणां निदानभूतः । या त्वं सिᳪही भवसि । सपत्नसाही सपत्नान्सोढुं शीलमस्या इति सपत्नसाही । शत्रूणामभिभवित्रीत्यर्थः । सा त्वमस्माभिरनुमीयमाना देवेभ्योऽर्थाय कल्पस्व उत्तरवेदिरूपेण क्लृप्ता भव । प्रोक्षति । शुन्धस्व आभिरद्भिराप्लुता सती शुद्धा भव । सिकताः प्रकिरति । शुंभस्व । शुंभतिरलंकारार्थः । अलंकृता भव ॥१०॥
म० सिᳪह्यसीति व्यूहत्युत्तरवेदिᳪशम्यामात्रामिति'(का. ५। ३ । ३२)। विशेषेण पांसुभिः समां करोति । त्रयाणां वेदिर्देवता । वाक् पूर्वमसुरेभ्यः क्रुद्धा सिंही भूला चचारेतीतिहासः । सा वेदिमन्त्रेषूच्यते । हे उत्तरवेदे, या त्वं सिंही सिंहसमाना भूला सपत्नसाही सपत्नान् सहतेऽभिभवतीति सपत्नसाही कर्मण्यण् । शत्रूणामभिभवित्री असि भवसि । अतो देवेभ्यः देवोपकारार्थं कल्पस्व समर्था उत्तरवेदिरूपेण क्लृप्ता भव । 'प्रोक्षत्युत्तरवेदिᳪसिकताश्च प्रकिरति सिᳪह्यसीति प्रतिमन्त्रमिति' (का० ५। ३ । ३७) । हे उत्तरवेदे, शुन्धस्व शुद्धा भव । 'शुन्ध शुद्धौ' । अन्यत्पूर्ववत् । हे उत्तरवेदे, त्वं शुम्भस्व सिकताप्रक्षेपेण शोभिता भव । अन्यत्पूर्ववत् । शुंभतिरलंकारार्थः ॥ १० ॥

एकादशी।
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु प्रचे॑तास्त्वा रुद्रैः प॒श्चात्पा॑तु मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निः सृ॑जामि ।। ११ ।।
उ० उत्तरवेदिं प्रोक्षति । इन्द्रघोषः । घोष इति वाङ्नामसु पठितम् । इन्द्रस्त्वां वसुभिः सहितः पुरस्ताद्गोपायतु । प्रचेताः प्रकृष्टज्ञानो वरुणः त्वा रुद्रैः सहितः पश्चात्पातु । मनोजवाः मनोगतिर्यमः त्वां पितृभिः सहितः दक्षिणतः पातु । विश्वकर्मा । विश्वकर्मेति निगदव्याख्यातो मन्त्रः । बहिर्वेदि शेषं निषिञ्चति । इदमहं वेदिशमनेन तप्तमावर्तितं वाः उदकम् बहिर्धा यज्ञात् बाह्यतो यज्ञात् निःसृजामि निक्षिपामि ॥११॥
म० 'वेद्यन्तरे स्थित्वोदङुत्तरवेदिं प्रोक्षतीन्द्रघोष इति प्रतिमन्त्रं प्रतिदिशं यथालिङ्गमिति' (का० ५। ४ । ११)। चतुर्णां यजुषामुत्तरवेदिर्देवता । इन्द्र इति शब्देन घुष्यते विस्पष्टं कथ्यते । यो देवः सोऽयमिन्द्रघोषः वसुभिः अष्टसंख्याकैर्गणदेवैर्युक्तः सन् हे उत्तरवेदे, त्वा त्वां पुरस्तात् पूर्वस्यां दिशि पातु रक्षतु । प्रचेताः प्रकृष्टप्रज्ञो वरुणो रुद्रैरेकादशसंख्यैर्गणदेवैः सहितः पश्चात्पश्चिमायां दिशि त्वां पातु । मनोजवाः मनोवद्वेगयुक्तो यमो देवः पितृभिः स्वर्लोकवासिदेवविशेषैर्युक्तो दक्षिणतः दक्षिणस्यां दिशि त्वा त्वां पातु । विश्वकर्मा विश्वानि कर्माणि जगदुत्पत्त्यादीनि यस्य स विश्वकर्मा आदित्यैः द्वादशसंख्यैर्गणदेवैः सहित उत्तरतः उत्तरस्यां दिशि त्वां पातु । एकदा असुरा देवान्हन्तुमागतास्तदा देवसेनाधिपतय इन्द्रघोषादयश्चतसृषु दिक्षु तानसुरानपाकुर्वन् । तस्मादेतैर्मन्त्रैर्दिक्चतुष्टये रक्षा प्रार्थनीया । तदाह तित्तिरिः 'असुरा वज्रमुद्यम्य देवानभ्यायन्त तानिन्द्रघोषो वसुभिः पुरस्तादपानुदत्' इत्यादि । 'बहिर्वेदि शेषं निषिञ्चतीदमहं तप्तं वारिति' (का० ५ । ४ । १२)। असुरनिवारणाय येनोदकेन प्रोक्षणं कृतं तदुदकमुग्ररूपत्वात्तप्तमित्युच्यते । तप्तमिदं वाः उदकं प्रोक्षणशेषभूतं यज्ञाद्बहिर्धा यज्ञप्रदेशाद्बाह्यप्रदेशेऽहं निःसृजामि निक्षिपामि ॥११॥

द्वादशी।
सि॒ᳪह्य॒सि॒ स्वाहा॑ सि॒ᳪह्य॒स्यादित्य॒वनि॒: स्वाहा॑ सि॒ᳪह्य॒सि ब्रह्म॒वनि॑: क्षत्र॒वनि॒: स्वाहा॑ सि॒ᳪह्य॒सि सुप्रजा॒वनी॑ रायस्पोष॒वनि॒: स्वाहा॑ सि॒ᳪह्यस्याव॑ह दे॒वान् यज॑मानाय॒ स्वाहा॑ भू॒तेभ्य॑स्त्वा ।। १२ ।।
उ० नाभिव्याघारयति । सिᳪह्यसि । सा यदेवादः | सिᳪही भूत्वा शान्तेवाचचारेत्यादि निदानोद्घाटनं श्रौतम् । सिᳪह्यसिस्वाहा । सिᳪह्यसि आदित्यवनिः । 'छन्दसि वनसनरक्षिमथाम्' इति इन्प्रत्ययः । आदित्यादीन्वनुते संभजत इत्यादित्यवनिः । सिᳪह्यसि ब्रह्मवनिः क्षत्रवनिः । | सिᳪह्यसि सुप्रजावनिः रायस्पोषवनिः । ब्रह्मक्षत्रं शोभनां प्रजां रायस्पोषं धनपोषम् । एतान्यादित्यवनिसमानव्याख्यानानि । सिᳪह्यसि आवह देवान् यजमानाय । आगमय देवान् यजमानाय । स्रुचमुद्यच्छति । भूतेभ्यस्त्वा । भूतशब्देन चतुर्विधो भूतग्रामोऽभिधीयते । चतुर्विधाय भूतग्रामाय । उत्पत्तये स्थितये च स्रुचमुद्यच्छामीति शेषः ॥ १२ ॥
म० नाभ्योः श्रोण्यᳪसेषु पञ्चगृहीतं जुहोत्यक्ष्णया दक्षिणेᳪसे श्रोण्याᳪश्रोण्यामᳪसे मध्ये च हिरण्यं पश्यन् सिᳪह्यसीति' (का० ५। ४ । १४) । योऽयमुत्तरवेदेर्ना