पृष्ठम्:शुक्लयजुर्वेदसंहिता (उव्वट-महीधर) Shukla Yajurveda.pdf/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ शुक्लयजुर्वेदसंहिता। [द्वितीयोऽध्यायः २] परिधत्तां ध्रुवेण धर्मणा विश्वस्यारिष्टय यजमानस्य नखादनेषु' । चीतिः अभिलाषः होतृकर्मणि यस्य स वीति- होत्रः । अथवा विविधा ईतिर्गति)तृप्रशासादिषु होत्रासु परिधिरस्यग्निरिड इंडितः ॥ ३ ॥ यस्य स बीतिहोत्रः हे भगवनने, वीतिहोत्रं त्वाम् । कवे उ० परिधीन्परिदधाति । गन्धर्वस्त्वा परिधिरुच्यते। क्रान्तदर्शन । अतीतानागतविप्रकृष्टविषयं युगपदर्शनं यस्य गन्धर्वो विश्वावसुस्त्वां परिदधातु सर्वतः स्थापयतु। विश्वस्य सः क्रान्तदर्शनः । धुमम्तम् दीप्तिमन्तम् । समिधीमहि । सर्वस्म । अरिष्टच अविनाशाय । 'रिषि रुपि हिंसायाम्। 'इन्धी दीप्तौ' । संदीपयामः । अनेन इध्मकाछेन बृहन्तं रिपतिहिसार्थः । सा तन्त्र प्रतिषिद्धा । किंच यजमानस्य महान्तम् । अध्वरे यज्ञे ॥४॥ परिचिरसि न केवलमाहवनीयस्य किं तर्हि यजमानस्यापि म० 'प्रथमं परिधि समिधोपस्पृश्य वीतिहोत्रमित्याद- परिधिरसि । किंच अग्निरसि आहवनीयस्य भ्राता । अत धाति' ( का० २। ८ । २) इति । इयमृक् अग्निदेवत्या गाय- एवमुच्यते । इडे स्तोत्राय । होन्नभिप्रायमेतत् । ईडितः । त्रीच्छन्दस्का । हे कवे क्रान्तदर्शिन हे अग्ने, अध्वरे यागे 'ईड स्तुतौ' । स्तुत इत्यर्थः । दक्षिणं परिदधाति । इन्द्रस्य निमित्त त्वां वयं समिधीमहि अनेनेमकाष्ठेन दीपयामः । पाहुरसि दक्षिणः । इन्द्रस्य दक्षिणेन बाहुना परिधिरुप- अतीतानागतदूरवर्तिपदार्थानां यस्य युगपज्ज्ञानं स कविः । मीयते । व्याख्यातः शेषः । उत्तरं परिदधाति । मित्रावरुणौ | किंभूतं त्वाम् । वीतिहोत्रम् । 'इण् गतौ' इतिर्गतिः व्याप्तिः त्वोत्तरतः । मित्रावरुणो वाय्वादित्यौ त्वाम् उत्तरतः सर्वतः पुत्रपौत्रपशुधनादिभिः समृद्धिरित्यर्थः । वीतये समृद्ध्यै होत्रं परिधत्ताम् । ध्रुवेण अचलेन । धर्मणा धारकेण । विश्वस्या- होमो यस्य स वीतिहोत्रस्तं यत्र होमे कृते समृद्धिप्राप्तिः रिया इति व्याख्यातम् ॥ ३ ॥ स्यादित्यर्थः । यद्वा वीतिरभिलाषो होने होतृकर्मणि यस्य तम् । म. 'परिधीन्परिदधाति मध्यमदक्षिणोत्तरान् गन्धर्व इति तथा घुमन्तम् । यौः कान्तिरस्यास्तीति घुमान् तं खत एव प्रतिमन्त्रम्' (का० २। ८1१) इति । आदौ पश्चात् है द्युत्युपेतम् तथा बृहन्तं महान्तम् ॥ ४ ॥ परिधे, विश्वावसुनामा गन्धर्वः त्वां परिदधातु आहवनीयस्य पञ्चमी। पश्चात्सर्वतः स्थापयतु । विश्वस्मिन्सर्वस्मिन्प्रदेशे वसतीति विश्वावसुः धुलोकस्थं सोमं रक्षितुं तत्पाचे सर्वत्र गन्धर्वोऽवस समिसि सूर्यस्त्वा पुरात्पातु कश्चिदुमि- दिति श्रुत्यन्तरकथा । किमर्थ स्थापयतु । विश्वस्यारिष्ट्यै । 'रिष शस्यै । सवितुर्बाहू स्थ ऊर्णम्रदर्स त्वा स्तृणामि हिंसाया' रेषणं रिष्टिः न रिष्टिः अरिष्टिस्तस्यै । आहवनीयस्था- स्वासस्थं देवेभ्य आ त्वा वसवो रुद्रा . आदित्याः नरूपस्य विश्वस्य हिंसापरिहाराय । परिध्यभावेऽसुराः प्रविश्य सदन्तु ॥५॥ हिंसन्ति । किंच त्वं यजमानस्य परिधिरसि । न केवलममेः परिधिः यजमानमप्यसुरेभ्यो रक्षितुं पश्चिमदिशि स्थापि उ० द्वितीयमादधाति । समिदसि । प्रधानार्थस्याग्नेः तोऽसि । किच अमिरिडः ईडितश्चासि । आवहनीयस्य प्रथमो समिन्धनमसि।समित्स्सूयते। आहवनीयमीक्षमाणोजपति । भ्राता भुवपतिनामाग्निरूपस्त्वमसि । ईज्यते स्तूयते इती स्तुति- सूर्यस्त्वा पुरस्तारपातु गोपायतु । गुत्यैवामितः परिधयो योग्यः । अतएव ईडितः स्तुतो होत्रादिभिः । 'ईड भवन्ति । 'अर्थतत्सूर्यमेव पुरस्तागोतारं करोति' इति श्रुतिः। स्तुतौ' । दक्षिणं परिधि परिदधाति । इन्द्रस्य बाहुरसि । कस्यादिभिशस्त्यै । यः कश्चिदभिशापस्तमादित्यर्थः । अभि- हे द्वितीय परिधे, त्वमिन्द्रस्य दक्षिणो बाहुरसि । रक्ष- शस्त्या इति चतुर्थी षष्ठ्यर्थे । बर्हिषस्तृणे तिरश्री निदधाति । असमर्थत्वादिन्द्रबाहुत्वोपचारः । विश्वस्येत्यादि व्याख्यातम् । सवितुर्बाहू स्थः । भनेन प्रस्तरस धारणकर्मणा युषां सवि- अत्रानिशब्देन भुवनपतिनामा द्वितीयो भ्राता ॥ तृतीयमुत्तरं सुबाहू भवयः तयोः प्रस्तरं स्तृणाति । ऊर्णनदसम् । अर्णामित्र परिधि परिदधाति । मित्रावरुणौ । हे तृतीयपरिधे, मित्रा-मृदुं स्वां स्तृणामि । स्वासस्थम्, देवेभ्यः साधु भसिमासी- वरुणो पायवादित्यौ ध्रुवेण स्थिरेण धर्मणा धारणेन उत्तरस्यां | दम्ति तिष्ठन्ति इति स्वासस्थः प्रस्तरः । देवेभ्य इति घट्यर्थे दिशि त्वां परिधत्तां परितः स्थापयताम् । विश्वस्येत्यादि पूर्ववत्। चतुर्थी । देवानामिति यावत् । प्रस्तरमभिनिदधाति । भात्या अत्रामिभूतानां पतिस्तृतीयो भ्राता ॥३॥ मसकः । 'स्कन्दिरगतिशोषणयोः' । भासवन्तु त्वां सबमदे- चतुर्थी। बता रुद्रा भादित्याः ॥५॥ वीतिहोतं त्वा कवे शुमन्तर समिधीमहि । अग्ने म. अनुपस्पृश्य द्वितीयं समिदसीति (का० २।८।३) इति ॥ हे इध्मकाष्ठ, त्वं समिदसि अमेः समिन्धनं दीपन- हन्तमध्वरे ॥ ४॥ मसि ॥ 'सूर्यस्येति जपत्याहवनीयमीक्षमाणः' ( का० २।८।४) उ० आहवनीये इमकामादधाति । वीसिहोत्रम् ।। इति ॥ हे आहननीय, सूर्यः पुरस्तात्पूर्वस्यां दिशि कस्या- आमेमी गायत्री । वौतिहोत्रम् । 'बी गतिप्रजननकान्स्यस- श्चिदभिशस्त्यै सर्वस्या अभिशस्तेहिंसायाः सकाशात्त्वा त्यो