पृष्ठम्:श्रीतत्वनिधि.pdf/101

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४८ ) श्रीतत्षन्निधौ--- णिस्रयीमयः॥ १॥ ज्योतिश्चकाधारपुच्छश्रितदेवगणोज्ज्वलः॥ कालरुपीसदाध्येयोक्ताभीष्टप्रदोद्दरिः ॥ २ ॥ श्रेतवर्णः ॥ १ ॥ १९ अथ विकिमध्यानम्-(पांचुर्वेमंत्रसारभागते.) , त्रिक्किमेरिकवर्णश्शंखचक्रगदाय्नवृत्॥किरीटहारकेयूरकुंडलैश्वविराजते ॥ १ ॥ स्फुरकिरीटांगदमीनकुंडलश्रीवत्सरत्नोत्तममेखलांवरे ॥ मुधुव्रतुस्रुग्वनम्लयावूतॊ्राजृराजन्मगर्व्वानुरुक्रमः ।। २ । क्षितिंप्रेंदैकेनबलेर्विचूकमेनन:शरीरेणाशवबाहुतिः ॥ पदंद्वितीयात्क्रमतख्रिविष्टपंनवैतृतीयस्यतदीयमण्वपि ॥ ३ ॥ उरुक्रमस्यांघ्रेिरुपर्यधोदिवीमहं जैनायांतपसःपरंगतः ॥ रक्तवर्णः ॥ १ ॥ ११ अथ हयग्रीक्ध्यानमू-(पांचरात्रे) वंदेतुरंगवदनंशशिबिंबसंस्थंचंद्रावदातममृतात्मकरेस्समंतात॥ अंडांतरंबहिरपिप्रतिभासयंतंशंखाक्षपुस्तकसुबोधयुक्ताब्जबहुम् ॥ १ ॥ श्रेतवर्ण: ॥-॥ प्रकारान्तरण-(वेदांताचार्यकृतहयग्रीवस्तुती) व्याख्यामु द्रांकरसरतिजैःपुस्तकंशंखचकेबिनद्रिन्स्फटिकरुचिरेपुंडरींकेनिषण्णः। अम्लानश्रीरभृतिविशदैशुोिःपुाक्यन्मामाविभूंपादनघमहिमामानसेवाग धीशः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १२ अथ भूवराहमूर्तिध्यानम्- (प्रांचरात्रे) श्यामस्सुदर्शनदराभयसद्धरेतोभूम्यायुप्तोखिलनिजोक्तपरियद्वैक्ष ॥ ध्येयोनिजेश्वतनुभिस्सकलैरुपेत:कोलोहरिस्सकलवांछितसिद्धयेनः॥१॥ श्यामवर्णः ॥ १ ॥ १३ अथ धरणीवराहमूर्तिध्यानम्र-(हेमाद्रौदानकांडे) वराहुरूपःकार्यस्तुशेषोपरिगतःप्रभुः ॥ शेपश्तुर्भुजःकार्यश्वारुरत्नफणान्वितः ॥ १ ॥ कर्तव्योसीरमुसलँीकरयेोस्तस्ययादव ॥ सर्परूपश्व कर्तव्यस्तथैवरचितांजलिः ॥ २ ॥ अार्लीढस्थानसंस्थानस्तत्पृष्ठेभगवान्भवेत् ॥ वामारनिगतातस्ययोषिदूपावसुंधरा ॥ ३ ॥ नमस्कारपरा