पृष्ठम्:श्रीतत्वनिधि.pdf/109

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

है · A wa (५४) श्रीतत्वनिध ४४ अथवासुदेवघ्यानम्वासुदेवस्सितश्शांतस्सिताब्जस्थश्चतुर्भुजः ॥ योगमूर्धोर्ध्वेशंखश्चद्क्षेशार्ङ्गधरस्स्मृतः ॥ १ ॥ धारयेदुत्तरे चकं दक्षेिणेचगदामिति ॥ श्वेतवर्णः ॥ १ ॥ कारः ४५ अथ प्रद्युव्रुध्यानम्— दृक्षिणेश्र्वक्ररेषुषंदगुच्छंसमधःकरे॥ चकमूर्ध्वतथावामेगदांदयादधःकरे ॥ १ ॥ पीतवर्णः ॥ १ ॥ ४६अथानिरुद्धध्यानम्-- कृष्णंचतुर्भुजंदक्षेशुरं खझंतथोत्तरे ॥ धनुःसेटधरंवीरमनिरुद्ध्मचक्षते ॥ १ ॥ कृष्णवर्णः ॥ १ ॥ ४ ॥ अथ मत्स्यादिदशावतारमूर्तीनांच्यानम्-(पांचरावे)[वर्णस्तुपात्रे] ४७ तत्र मत्स्यध्यानम् । बामेश्र्वग्दांक्षेदिजोन्स्रुपृकू॥ नरांर्मिस्परुपीनामत्यः रूपीजनार्दनः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ४८ अथ कूर्मध्यानम्कूर्मस्तुकच्छपाकारोमत्स्यरुपेोक्तरुपवान् ॥ स्वर्णवर्णः ॥ १ ॥ ४९ अथ वराहध्यानम्मधुपिंगलवर्णचचतुर्वाहायुधैर्दुतम् ॥ नरांगॅसूकरास्पंचमनाक्रीनंसुनीषणम् ॥ १ ॥ श्रीर्वांमकूरस्थाचभूरानंतीपदानुणे ॥ एतद्वधरं वदेवराहंमुक्तिमुक्तिदम् ॥ २ ॥ श्यामवर्णः ॥ ३ ॥ ८५० अथ नृसिंहध्यानम्-- ज्वलदग्निसमाकारंसिंहवक्रंनरांगकम् ॥ ट्रॅट्राक्रालवदनंलोलजिहासुीपणम्र ॥ १ ॥ छुक्तात्पंजटिलंकुद्धमालदंपीनक्क्षसम्र ॥ अमेयतीक्ष्णनखरमात्मोरुकृतदानवगृ ॥ २॥ तद्दक्षीदारयंतंचकराष्ट्यानखरैर्भृशम् ॥ गदाचक्रधरंद्वाभ्यांनृसिंहंमणमेत्प्रतुम् ॥ ३ ॥श्वेतवर्णः॥१ ॥