पृष्ठम्:श्रीतत्वनिधि.pdf/115

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(&z) श्रीतत्वनिधी प्पधकरे॥१॥चक्रमूर्घकरवामेगदांतस्याप्पधकरे ॥ विभर्तपुंडरीकाक्ष फणासक्तान्वितैभजे ॥ २ ॥ गोमूत्रवर्णः ॥ १ ॥ ६९ अथू गोपालकृष्णध्यनमूं (भागवते) नामाडयतॆानवपुपेतटिदंबरायणुंजावतंसशिखिपिञ्छलसन्मुखाय॥बन्य स्रोजेकबलवेत्रविषाणवेणुलक्ष्मश्रियेमृदुपदेपशुपांगजाय ॥१॥नीलवर्ण: ६६अथ संतानगेोपालघ्यानम्-(पांचरात्रे) पिबंतंचस्तनंमातुर्मुखंसंवीक्ष्यमुस्मितम् ॥ अंगुल्ययैस्तनंश्चान्यंस्पृशं तंचमुहुर्मुहुः॥ १॥यशोदांकस्थितंगोपंध्यायेत्पुत्रप्रदंसदा॥ १॥|नीलवर्णः॥ ६७ अथमदनगोपालघ्यानमू-(पांचरात्रे) w रक्तवर्णादशभुजःसर्वांलंकारक्षुक्तिः ॥ शंखचक्रगदापद्मपाशांकुशसुमाशुगान् ॥ १॥ इक्षुकोदंडमन्यायांवादयन्वेणुमादरात् ॥ षोडशछदपद्मस्थषष्ट्रकोणोपरिसंस्थितः ॥ २ ॥ गेोपालोमदनास्येोयंमंद स्मितमुखांबुजः ॥ स्वरपत्रस्थगोपीभिरादरादीक्षितोवतात् ॥ ३ ॥ रक्कवर्णः ॥ १ ॥ ६८ अथसुदर्शनध्यानम्-(पांचरात्रे) शंखंचकंचपाशंपरशुमतिमिपुंश्लचापांकुरार्मिविभक्तंवजखेर्टहलमुसलगदाकुंतमत्युदंट्रम् ॥ ज्वालाँकेशंत्रिणेत्रंज्वलदनलनिर्मोहारकेयूरभूषं ध्यायेत्षट्कोणसंस्थंसकलरिपुञ्जनःप्राणसंहारचक्रम्॥१॥रक्तवर्णः ॥ १ ६९ अथचकृध्यान्म्(ांचराचे). या तिर्यग्ज्वालाग्रेिरूपंज्वलितशिखिशिखोनुंगकेयूरबाहुंपिंगाक्षदीतजिह्वांदशशतविलसतीक्ष्णधारातिरौद्रम् ॥ शाईचक्रान्जरांसानूशर मुसलधरंसर्वशत्रून्दद्वंतंपष्ट्रकोणार्यक्रस्थंराविनियुननिर्मांचक्रराजंप्रसन्न. म् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ७० अथ विष्क्क्सेनध्यानमू-(पांचरात्रेष्पाप्रसंहितायाम) श्यामवर्णःचतुर्मिर्तुनैस्तर्जनीशंखचक्रंगदादधानः पीठाधस्तात्प्र