पृष्ठम्:श्रीतत्वनिधि.pdf/128

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विन्धः { ( ७१ ) कमुक्कलक्षणलक्षितमू॥कुर्यान्मध्येहब्पवाईज्वालापंचकसंघृतम् ॥ ४ ॥ ब्रह्मणःपुरतोागेन्यस्तार्ध्निसम्यगर्चयेत् । पाटलवर्णः ॥ १ ॥ ४४ अथ मेनकाध्यानम्-- देव्यास्तुदक्षिणेपार्श्वेमेनकांसुस्मृिताननाम्' ॥५॥ सर्वाभरणसंयुक्तां सर्वालंकारशीतिाम् ॥ काश्चनवर्णेः ॥ १ ॥ ध५ अथ हिमवद्यानम् हस्तद्वयेहेमकुंiजलंधरछर्तिाजेतू॥६॥ १झपीठस्थितचैिवतत्पर्धेहिमवान् स्थितः ॥-॥ तन्मध्येद्बुपस्थित्याजलयानाकतिस्तद् ॥ देवस्यवामार्धेतुलनकश्वसनंदनः ॥ ७ ॥ स्थिर्ती छतांजलिपुर्दीनदावखैसदाप्रियें ॥ विष्ण्वायमरमुख्याश्रविवाहसेवयायुक्ताः ॥८॥ कल्याणसुंदरंभोक्तम् ॥ हिमवान् श्वेतवर्णः ॥ सनकसनन्दनौपाटलवर्णे ॥ विष्ण्वार्दीनांतद्विर्णाः ॥ ५ ॥ ४६ अथ भिक्षाटनमूर्तिध्यानम्-- 分 चतुर्भुजंक्षिणेत्रंचनग्रंचैवस्मिताननम्र । भस्मदिग्धंदुिभार्शकठय़ांपन्नगसंवृतम् ॥ १ ॥ अवृत्तालंकृतंगुंीपार्देपादुकसंयुतम् ॥ द्रुक्षिणंतत्करायेंतुहरणात्यानुगंभवतु ॥ २ ॥ दक्षिणेंरहस्तेतुढमरुंचैवकारपेत् ॥ घामेत्वपरहुप्तेतुत्रिशूलंपिंछधारिणम् ॥ ३ ॥ कुंचिर्तदक्षिणंपार्दामपादंतुसुस्थितम् । समींगस्थानकंचगभनेोन्मुखरुपक्रमृ॥ ४ ॥ DDDDDDDDDDDDDDDSSDDD मथोश्रृणु॥५॥ देवस्यवामपार्श्वेतुर्गुडेोदरमधस्थितम्॥ हस्तद्वयसमायुक्तं कपालंशिरसिन्यसेव्र ॥ ६ ॥ भूताकारसम्रायुकंकुंडलेकर्णयेोन्र्यसेवा ॥ देद्भूाकरालवकंचपूर्वोक्तलक्षणान्धितम् ॥ ७ ॥ देवीविद्रुपवर्णः ॥ गुंडीदरःश्यामवर्णः ॥ २ ॥ ४७ अथ कामद्द्दनमूर्तिध्यानम्उध्ररूपंतुकामारिंचतुर्भुञ्जसमन्विंतम् | कष्णर्टकसमायुक्तमभयंवर