पृष्ठम्:श्रीतत्वनिधि.pdf/134

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनिधिः ॥ (ওও ) स्यपाधैतृोगशक्तिश्वामके ॥ ६ ॥ वीरंतुदक्षिणेपाथेंचातीनंवास्थितंतुवा ॥ पंचविंशतिमूर्तीनांसोमास्कंदोमहान्मतः ॥ ७ ॥ उत्सवारंभकालेतुसीमाप्स्कंदोविशेषनः ॥ धरांतुकुमुर्ददेवीं वामेवरदसंयुताम् ॥ ८ ॥ शयानंदक्षिणंपादंवामपादंतुलंबितम् ॥-॥ स्कंदध्यानम् ॥ बालरूपं स्थितंस्कंदेर्द्विनेत्रंद्विक्षुजान्चितम् । सरलाब्जधरंहस्तेसर्वाभरणभूषितम् ॥ १ ॥ सोमास्कंदमितिमोक्तम् ॥देवीरतवर्णः ॥ देवाश्यामवर्णा ॥ स्कंदेनीलवर्णः ॥ ३ ॥ ६८५ अथ एकपादमूर्तिध्यानम्-- ध्यापेत्कोट्रिविप्रांत्रिनयनॅशीतांशुगंगाधरंहस्तेटंकमुगंबराज्यकरंपदैकयुक्तंविषुमू॥शंदैक्षिणवामकक्षशुजपोर्बझाच्घुतापांस्थितंततछक्षणमायुधै:परिवृतंहस्तद्वयाढ्यांनलिमू॥१॥ब्रह्मांडमलयेसुसंस्थितपदं ब्रह्मांडमध्यस्थितंझेवंलक्षणसंयुर्तपुरहुरंपदैकमूर्तीकृतमू॥-॥एकादमितिख्यातंसुखासीनम् ॥ रकवर्णः ॥ पक्षांतरेभेतवर्णोपिप्रसिद्धः ॥ १ ॥ ६६ अथ सुखासीनमूर्तिध्यानम्-- अरुणाभिसुस्मविलेपनघूद्धरणीवरर्टकक्रायदम् ॥ अरुणांबरशीभिलसछ्भदंगुणनेत्रसुखासनरूपमिदम् ॥ १ ॥ चतुर्भुजंत्रिणेत्रंचजटामकुटसंयुतम् ॥ अयंदक्षिणेहस्तवरदंवामहस्तके ॥ २ ॥ छष्णापरशुसंयुक्तंवामदक्षिणहस्तयोः ॥शयानंदक्षिर्णपादंदर्धंवामंतुकुंचितम् ॥३॥ उम्रासहितृवत्सर्वैस्र्कदर्गौरीविवर्जितम् ॥ सुखासीनमितिमोकम् ॥ ॥ रसवणः ॥ १ ॥ ६७ अथ दक्षिणामूर्तिध्यानमू-अथवा व्याख्पानमूर्तिध्यानम्--- a भूतिव्यापांडुरांगश्शशिराकलधरोज्ञानमुद्राक्षमालावीणापुस्तैर्विराजत्करतलकमलीयोगपट्टातिरामः॥व्याख्यापीठेनिषण्णस्सकल्झुनिक्रेस्सेवितःसुप्रसन्नस्सव्याल:कत्तिवासास्सततमवतुनोदक्षिणामूर्तिरीशः ॥ १॥ 专