पृष्ठम्:श्रीतत्वनिधि.pdf/135

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७८ ) श्रीतत्वमेध नारदोजमदग्धिश्चवतिष्टभृगुदक्षिणे ॥ भरद्वाजश्शैौनकश्चाप्यगस्त्योमार्गघस्तथा ॥ २ ॥ वामभागेविधातव्याःकिन्नरायैस्सुसेविते ॥ कैलासपर्वतेतस्मिन्वटवृक्षस्यमूलके । ३ । आसीनसकलेशंतुशांतरूपंमहेश्वरम् ॥ दक्षिणामूर्तिमित्युक्तम्॥अधोऽपस्मारंशाययेत् ॥ शुभवर्णः॥१॥ ६८ अथ लिगोद्भवमूर्तिध्यानम्लिंगाकारस्यमध्येतुचंद्रशेखरवस्थितम् ॥नालकाधस्थिर्तपार्दीलंगीद्र वसमन्वितम् ॥ १ ॥विििचईंसरूपेणचोध्र्वगोवाम्पार्श्वके ॥ दक्षेवराह’ रूपस्यरूपेणाधोगतोहरिः ॥ २ ॥ वामदक्षिणमाश्र्वस्थौछतांजलिसमन्वितेौ॥स्वरूपेणद्विपादस्थावजविष्णूक्मिोःप्रे ॥ ३ ॥ एवंलिंगावतारंतुसर्वशांतिकरंसदा ॥-॥ तुंगांगविस्तृतिनतांसकलंबमार्नेस्संपन्नचिहृक्षुजनृपुणवर्णभेदैः ॥ शोभान्वितंशुभकरंसकलप्रजानामैश्वर्यसंघपरिवृद्धिकरंविदध्यात ॥ १ ॥ पक्षांतरेशुभवणेंपिप्रसिद्धः ॥ १॥ ६९ अथ शरभमूर्तिध्यानम्महामेरुसमाकारमटपादंरविग्राम् । द्वत्रिंशद्वाहुरुंयुकंसूर्यसैोमाग्रिलोचनम् ॥१॥ दुर्गाकालद्विपक्षेचसुतीक्ष्णघनगर्जितम् ॥ ऊध्र्वकेशंम हाबाहुंनानालंकारभूषितम् ॥ २ ॥ वज्रमुष्ट्यमयंचकिंशकिंदंडांकुशी तथा ॥ खड़खट्वांगपरशूनक्षमालास्थिशूलकम् ॥ ३ ॥ धनुवमुसलंचाप्रिंदधानंदक्षिणे:करैः ॥ वरदंपाशहस्तंचगदांबाणध्वजौतथा ॥ ४ ॥ ककर्तृकोट्टर्शौचसेटंनागंचपंकजमू ॥ कपालंपुस्तकेंकुंतेंदुर्गाश्लिटकरांबुजम् ॥ ५ ॥ हलंबामेदधानंचीपर्णक्रपंकजैः ॥ श्रृंट्रोडासंमहार्सिहच्छटाच्छटनिपीडितम् ॥ ६ ॥ रक्तवर्णः ॥ १ ॥ १ अथ द्वत्रिंशद्रण तिन्मानि-(मृद्लुपुराणे) या बालस्तरुणवत्तोचवीरशक्तिद्विजस्तथा । सिद्धउच्छिष्टविश्रेशैक्षिप्रोहेरंबनामकः ॥ १ ॥ लक्ष्मीगणपतिश्चैवमहाविघ्नेश्वरस्तथा ॥ विनयकल्पैनृत्तश्चाप्यूर्ध्वविघ्नेशउच्यते ॥ २॥ एकाक्षरीवरश्वेश्वत्र्यक्षरः