पृष्ठम्:श्रीतत्वनिधि.pdf/146

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनिधेः । (८९) ' अथ चतुष्पष्ट्रिभरवाणांनामनि असितांगेीविशालाक्षोमार्तीडेिोमेोदकभियः ॥ स्वच्छंदेविघ्नसंतुष्टःखेचरःसचराचरः॥१॥ रुरुश्चक्रोडद्वेश्वतथैवचजटाधरः । विश्वरूषोविरूपाक्षोघ्नानारूपधरःपरः॥२॥वज्नहस्तोम्हाकायो चंडश्चप्रलयांतकः॥ भूमेिकपोनीलकंठीविष्णुवकुलपालकः ॥ ३। मुंडपाल:कामपालःक्रोधी वैपिंगलेक्षणः ॥ अभारूपोधरापालःकुटिलोमंत्रनायकः ॥ ४ ॥|| रुद्रःपितामहाख्यश्वाप्युन्मतेोवटुनायकः ॥ शंकरोभूतवेतालोत्रिणेत्रक्षिपुरांतकः ॥ ५॥ वरदःपर्वतावासःकपालशशिशूपणः ॥ हस्तिचर्मांबरधरोयोगीशोब्रह्मराक्षसः ॥ ६ ॥ सर्वज्ञःसर्वेदेवेशःसर्वभूतहृदिस्थितः ॥ - पणाख्योापहरस्सर्दज्ञाख्यस्तथैवच । ७ ) कालाग्निश्चमहारौद्रो दक्षिणोमुखरोऽस्थिरः ॥ संहारश्चातिरिक्तांगोकालाग्नििश्चप्रियंकरः ॥८॥ घीरनादविशालाक्षोयोगशीट्क्षसंस्थितः ॥ ६४ ॥ रान महाराजविराचतेश्रीतत्वनेिध्याख्यर्ययेमहाकैलासमूल्यदिर्शिवमूर्तिस्वरूपनिरूपणंनामतृतीयाश्शिवनिधिस्सपूर्णः ॥ ३ ॥ इति श्रीतत्त्वन्निध्याख्यग्रन्थेमहाकैलासमूत्यादिस्वरूप निरूपणं नामशिवनिधिस्सम्पूर्णः ॥