पृष्ठम्:श्रीतत्वनिधि.pdf/164

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बहानेाधः । ( Rov) a. ९० अथ ईशानदिक्स्वरूपम्अतिवृद्धाकृषस्थाचशुठ्ठापूर्वोत्तराभिदेद् ॥ श्रेष्तदर्णा ॥ १ ॥ ९१ अथ ऊर्ध्वदिक्स्वरूपम्ऊर्ध्वगगनसन्निमा ॥ नीलवर्णा ॥ १ ॥ ९२ अथ अधोदिक्स्वरूपम्अधस्थापृथिवीतुल्या ॥ श्वेतवर्णा ॥ १ ॥ ९३ अंथ अणुनागस्वरूपाण-(नृसिंहभासोदे) अनंतीयासुकिचैवतक्षककटपुमकाः ॥ महापद्मश्रशंसथकुलिकोधैकुलाििहे.॥१॥ श्रुतिकुलिकौविश्वेतवर्णावृहूर्ती । प्रत्येथुंबास हलाटफगैस्तैौसमर्लछती॥२॥ वासुकिश्शंखपालथक्षत्रियौरकवर्णकी। प्रत्येकंतुफणासप्तशतसंख्याविराजिती ॥ ३ ॥ तक्षकथमहापमेवैश्यजातावुदहुर्ती ॥ पीतवर्णेफ्णे:पंचशततुंगेोक्मग्रक्री ॥ ४ ॥ प्रमुककाँटकौशूद्रनीलवर्णावुदाहूर्ती ॥ फणात्रिशतकक्षेौविरुयातावितितत्त्वतः ॥ ५९ ॥ ८ ॥ ९४ अथ अष्टदिग्गजस्वरूपाणि-(मयूखेआग्रेयपुराणेच) शुभाश्चतुर्दैतःश्रीमनैरावतेोगनः{पुष्पदंतीदृहच्छष्यामोपडूदंत:पु- ष्पदंतवान् ॥ १ ॥ सामान्यगजरूपेणशेपादिक्करिणःस्मृताः ॥ा-॥ (अमेियपुराणनामानि-॥ ऐरावतःपुंडरीकोंवामनःकुमुर्तेजनः ॥ युष्यदैतस्सार्वौमस्सुप्रतीकोष्टदिग्गजाः ॥ १ ॥ ८ ॥ ९९ अथ अष्टदिग्गजपत्रीनांनामानि-(आभेपपुराणे) : करण्योभमुःकपिलीपिंगलानुपमाक्रमात ॥ ताम्रषणसुदंतीत्यादं जनाचांजनावती ॥ १ ॥ < t अथ_अष्टदिक्पालानांध्यानमू ९६ तत्रादोइंद्रध्यानम-(भट्टभास्करीये) । इंद्रंसहस्रनेत्रंचपतिवर्णे ॥ अक्षयंद्रक्षिणेहस्तेवरदंबामुहू-| स्तके ॥ १ ॥ कुलिर्शदक्षिणेहस्तेद्यंकुशंतुतथेनिरे ॥ रत्नको