पृष्ठम्:श्रीतत्वनिधि.pdf/170

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्ानिधिः । ( . ) १२९ अथ अप्नदीस्वरूपाणि-(शैवागमे) दक्षिणेतुकरेकुंज्ञेवामेवरुणपाशकम् ॥ दधानाद्विभुजाःपूज्यानयो’ मकरवाहनाः ॥ १ ॥ ८ ॥ १३० तत्रादौगंगानदीस्वरूपम् विविक्रमपदोढूतांभगीरथपथानुणाम् ॥ भागीरथींनमस्यामिगंगांत्रिपथगांनदीम् ॥ १ ॥ शुनवर्णा ॥ १ ॥-( प्रकारान्तरम्-(धर्माब्धिसारेपशपापहराकल्पे)॥सितमकरनिषण्णांशुभेवणंत्रिणेत्रांकरधृतकलशोद्योत्सोत्पलामत्यभीष्टामू ॥ विधिहरिहररूपांसंदुकोटीरजुष्टांकलितसितदुकूलांजाहूर्वीतांनमामि ॥ १ ॥ श्वेतवर्णा ॥ १ ॥-॥ प्रकारांतरम्-(काशीखंडेपूर्वार्धेसमविंशाध्यापे) ॥ चतुर्भुजांत्रिणेत्रांचनर्दीनदनिपेविताम् ॥ लावण्यामृतनिष्थंदर्सलिपद्रात्रयष्टिकाम् ॥ १ ॥ पूर्णकुंभसितांनोजवरदायसत्कराष्ट्र ॥ एवंध्यापेत्सुौम्यांचर्चेद्रायुतसमप्रताम् ॥ २ ॥। चामरैर्वीज्यमानांचश्वेतच्छत्रोपशोभिताम् ॥ सुधापृष्ठावितभूपृष्ठादिव्यगंधानुलेपनाम् ॥ ३ ॥ त्रैलोक्यपूजितपर्दादेवर्षिभिरभिष्टुताम् ॥ श्रेष्वेतवर्णा ॥ १ ॥ १३१ अथ यमुनानदीस्वरूपम्कालिंदींशिरसानैमिनीलांरामहलाश्रितामू ॥ कृष्णपादरजःपूतांय मुनांहूदिशाक्येदं ॥ १ ॥ कृष्णवर्णा ॥ १ ॥ १३२ अथ गोदावरीनदीस्वरूपम्गोदांमहानदींवेदेपाटलामृपिसेविताम् ॥ पावनींसर्वलोकस्यस्वर्गद्वारस्पर्कुचिकाम् ॥ १ ॥ पाटलवर्णा ॥ १ ॥ १३३ अथ कृष्णानदीस्वरूपम् छष्णवेणिनमस्तुभ्यंकृष्णवर्णमुलक्षणे ॥ छप्प्णांगरजसाधूत्रकल्मपेतेनमेोनमः ॥ १ ॥ कृष्णघर्णा ॥ १ ॥