पृष्ठम्:श्रीतत्वनिधि.pdf/177

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 34. ) श्रीतत्त्वन्निधौ १६९ अथव्यासध्यानम्व्यासस्समस्तधर्माणांवक्तामुनिवरेडितः ॥ चिरंजीवीदीर्घमायुर्ददातु जटिलोमम ॥ १ ॥ छष्णवर्णः ॥ १ ॥ १६६अथ हनूमद्ध्यानम्हनूमात्रामपादाब्जसंगीवर्णिक्रश्शुचिः ॥ संजीवनापहर्तामेदीर्घमायुः दैदाक्हि ॥ १ ॥ स्फटिकवर्ण: ॥ १ ॥ १६७ अथ विभीपणध्यानम्बिभीषणोधर्मपरोरामार्चनपरायणः। ददातुचिरजीवित्र्वचिरंजीवीज तेंद्रियः ॥ १ ॥ छष्णवर्णः ॥ १ ॥ १६८ अथ कृपध्यानम्-- कृपःकृपापयोराशिस्तपस्वीचीरवस्रधृक् ॥ वितनोतुप्रसन्नात्मायावजीवमरोगताम् ॥ १ ॥ं श्वेतवर्णः ॥ १ ॥ १६९ अथ परशुरामध्यानम्परशूज्ज्वलद्दस्ताब्जीजटार्मडलमंडितः ॥ ददातुचिरजीवित्र्वप्रसक्षात्माभृगूद्वहः ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ १७० अथ प्रह्लादध्यानम्-- विष्णुभक्तंमहाप्राज्ञंद्विभुजंराक्षसोत्तमम् ॥ ध्यायाम्यहंमहासैौम्यंप्र* ह्रदंच्चिरजीविनम् ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ १७१। अथ मार्कडेयध्यानम्-- श्रीमंतंशांतमनसंशिवपूजापरायणम्र । वेदशास्त्रार्थतत्त्वज्ञांमार्कंडेयमर्हभजे ॥ १ ॥ शुष्वर्णः ॥ १ ll '& ll एतेपांचिरंजीविनांवर्णा:-(पाझे) अश्वत्थामा श्वेतवर्ण:कालवर्णीमहाबलिः ॥ व्यास: तिस्तुस्फटिकामःमकीर्तितः ॥ १ ॥ विभीषणःकृष्णवर्णकृपस्तु