पृष्ठम्:श्रीतत्वनिधि.pdf/179

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, ( १२०) श्रीतत्त्वनिध-``````` श्वरः ॥ ४ ॥ संकर्पणःपांचरात्रंरुद्रःपाशुपतंतथा ॥ पातंजलमनंतश्चसांख्यंचकपिलोमुनिः ॥५॥ अथैशास्राणिसर्वाणिधनाध्यक्षःप्रकीर्तितः ॥ कलाशास्राणिसर्वाणिकामदेोजगदुरुः ॥ ६ ॥ अन्यानियानिशाखाणिपत्कृतानिप्रचक्षते ॥ सएवदेवतातस्यशास्त्रंकाव्यंचवेद्वत् ॥ ७ ॥ १७९ अथ यक्षस्वरूपम्- R यक्षास्सर्वेगुणाध्यक्षाःखड्रखेटधराशुभाः ॥ खेचरायेदेक्चराप्तानमस्येसुखातये ॥ १ ॥ १ ॥ १७६ अथ विश्वकर्मस्वरूपमू-(हेमाशैदानखंडे) विश्वकर्तातुकर्तव्यश्मश्रुलेोरशनाधरः ॥ संर्देशपाणिर्द्विनुजस्तेजोमूर्तिधरोमहान् ॥ १ ॥ कनकवर्णः ॥ १ ॥ १ ॥ इति श्रीतत्त्वनिध्याख्यग्रन्थेचतुर्मुखपंचब्रह्मादिनिरूपणं नामचतुर्थोब्रह्मनिधिःसम्पूर्णः ॥