पृष्ठम्:श्रीतत्वनिधि.pdf/181

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ፮ኛቕ ) " श्रीतत्वनिधी ॥ १ ॥-॥प्रकारांतरेणध्यानमू-शारदातिलके) रकांबुजासामशेपगुर्णकूलूजार्नुमुस्तजगतामधपंजाम ॥ पद्मद्वयायवरान्दधतंकराव्जेर्माणक्यमौलिमरुणांगरुचिंत्रिणेत्रम् ॥ १ ॥ रक्तवर्ण: ॥१ ॥ ३ अथ सूर्याधिदेवताग्निध्यानम्-- र्पिगभ्रूश्मश्रुकेशश्चर्पिगाक्षित्रितयोरुणः ॥ छागस्थःसाक्षसूत्रश्चवरदुःशक्तिधारकः ॥ १ ॥ अरुणवर्णः ॥ १ ॥ ४ अथ मूर्यप्रत्यधिदेवतारुद्रध्यानम्-- पंचवक्रोवृपारूढःप्रतिवर्कत्रिलोचनः ॥ कालथूलखट्टांपिनाकीं दुशिराःशिवः ॥ १ ॥ श्रेतवर्णः ॥ १ ॥ ६ अथ चंद्रघ्यानम् भगर्वन्सोमद्विजाधिपने सुधामयशरीरात्रिगोत्र यामुनोदशेश्वर गोक्षीर घवलांगयुते द्विभुज गदावरदांकितकर शुक्रांबरमाल्यानुलेपन मौतिका रणरमणीय समस्तलोकाप्यापकदैवतास्वायमूर्ते नमस्ते सनद्धधवल' ध्वजोपशोभितेन दशाश्वरथवाहनेन त्रिचक्ररथेन मेरु प्रदक्षिणीकुर्वक्षागच्छ अद्रिरुमया सह पआग्रेयदलमध्ये स्फटिकप्रतिमां प्राङ्मुखीं चतु ररुपीठमधितिष्ठेतेि सपत्नीपुत्रं सायुधं सांगं चंद्र जाव्रयेत्॥-॥श्वेतःधेतां वरधरोदशाश्वश्धेतभूषणः॥गदापाणिदिंबहुश्वकर्तव्योवरद्राशी ॥१॥ श्वेतवर्णः ॥ १ - प्रकारांतरेथचंद्रध्थानभू-{ शारदक्लिके} कर्तृत्फटिकाबदातमनिशंपूर्णदुर्बंबाननंमुकादामविभूर्पितेन्गापट्टेि लतंतमः ॥ हस्ताभ्यांकुमुदैवरंचदधर्तनीलालकोद्भातितंस्वत्यांक्** स्थमृग्गोदिताश्रयगुणंतोमंसुधार्त्रिधर्षोजे ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ६अथ चंद्राधिदेवतानामपांध्यानम् अपत्रीरूपधारिण्यःश्वेतामक्रवाहनाः॥ दधानाःपाशकलशीमुक्ता* भरणभूपिताः ॥ १ ॥ श्वेतवर्णाः ॥ १ ॥