पृष्ठम्:श्रीतत्वनिधि.pdf/182

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- प्रह्ानिधेः ( १२३ ) ७अथ् प्रत्यृधिदेवतेोमाध्यानम्-- अक्षसूत्रंबकलंदर्पणीचकमंडळु । उमाविार्तिहस्तेङ्गनितांत्रिदशैरपि ॥ १ स्वर्णवर्णा ॥ १ ॥ ८ अथ अंगरकध्यानम् भगवन्झंगारक अझ्याकृते भारद्वाजगोत्र अवंतीदेशेश्वर अष्टम्यां श्रवणनक्षत्रोत्पन्न ज्वालापुंजोपमांगयुते चतुर्भुजशक्तिशलगद्दाखट्रांगधारिन् |रक्तांवरमाल्पनुिलेन भुबालाधारणभूपितसर्वांग्युते आलीकुदीक्षे नुमते सन्नद्धरक्तध्वजोपशोभितेन रक्तमेपाष्टरथवाहनेन मेरु प्रदक्षिणीकुर्वन्नागच्छ फूमिस्कंदायां सह पद्मदक्षिणदलमध्ये रक्तचंदनप्रतिमां दक्षिणाभिमुखीं त्रिकोणपीठमधितिष्ठेक्सिाङ्गसायुधंसपत्नीकंभावयेत् ॥-॥ रक्तमाल्यांबरधरःशक्तिशूलगदाधरः ॥ चतुर्गुजमेपगमोवरदस्याद्धरासुतः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ९ अथ अंगारकाधिदेवताभूमध्यानम्शुक्लवर्णामहीकार्यादिव्यारणधूपिता ॥ चतुर्तुजासैौम्यवपुश्चंडांशुसद्दशांबरा ॥ १ ॥ रत्नपात्रंस्यपात्रंपात्रमोपधिसंयुतमू ॥ पभ्रंकरेचकर्तव्यंभुबोयादवनंदन ॥२॥ दिग्गजानांचतुर्णासाकार्यापृष्ट्रगतातथा ॥ भेतवर्णी ॥ १ ॥ १० अथ अंगरकप्रत्यधिदेवतास्कंदध्यानमू • कुमारभ्पण्मुखःकार्यश्शिखिस्वंडविभूषणः ॥ रकंबरधरोदेवीमयूरवरवाहनः ॥ १ ॥ कुकुटश्चतथार्धंटातस्यदक्षिणहस्तयोः ॥ पताका वैजयंतीस्याच्छक्तिःकार्याचवामयोः ॥ २ ॥ पाटलवर्णः ॥ १ ॥ ११ अथ बुधध्यानम्-- भगवन् सौम्ययुते सर्वज्ञानमय अत्रिगोत्र द्वादश्यांधनिष्ठानक्षत्रोत्प न्न मगधंदेशेश्वर कुंकुमवर्णागयुते चतुर्भुज खङ्गखेदगदावरदानांकेितकर