पृष्ठम्:श्रीतत्वनिधि.pdf/187

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१३०) * श्रोतत्वन्निधौ-- ४४ अथ श्रीर्मुखसंवत्सरस्वरूपम्अनेकरत्नसंछत्रंक्ष्वेलपीनगलंपरम् ॥ पुष्कराक्षद्दरिद्राध्यापेन्ट्रीमुखवत्सरम् ॥ १ ॥ कनकवर्णः ॥ १ ॥ ४५ अथर्भावसंवत्सरस्वरूपम् जडाक्युतश्रेक्करलप्रमृग्रस्तथा ॥ ऊध्दैवाहुयुक्त्रैवद्विश्रुजःक्षत्रियस्स्मुतः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ४६ अथ युर्वेसंवत्सरस्वरूपम्गारुत्मतसमाकृतकटाक्षहसितोत्पलम् ॥ द्विक्षुर्जश्वेतवर्णञ्चपद्मार्क्षयुववत्सरम् ॥ १ ॥ श्रेवेतवर्णः ॥ १ ॥ ४७ अथ धाँतुसंवत्सरस्वरूपम्पद्महस्तधरंदेर्वकैलासाचलसन्निभम् ॥ त्रिणेत्रंपप्रवणैश्चनिर्भर्यधातुसंज्ञकम् ॥ १ ॥ पद्मवर्णः ॥ १ ॥ ४८ अथ ईश्वरैसंवत्सरस्वरूपम्--- उद्यद्रानुसहस्राभंद्विबाहुंचोध्र्वदिङ्मुखम् ॥ चित्रांवरधरंदैवंध्यायेदीश्वरसंज्ञकम् ॥ १ ॥ अरुणवर्णः ॥ १ ॥ ४९ अथ बहुर्धान्यसंवत्सरस्वरूपम्अमृतकलशहस्तःकांतिसंपूर्णदेहःसकलविश्रुधवंयोवेदशाधैकबिंतःt विततललिततेजादीर्घवक्षाद्विपादकमलनयनयुत्तचितितोद्वादशोब्द:१॥ र्नीलवर्णः ॥ १ ॥ ८५० अथ प्रर्मथिसंवत्सरस्वरूपम्- A. धर्मिष्ठोगौरवर्णश्चर्दीर्धवक्षस्समन्वितः ॥ ग्रैवेयछतमाणिक्यःप्रमार्थीवत्सरःपुमान् ॥ १ ॥ कनकवर्णः ॥ ३ ॥ ९१ अथ विकर्मसंवत्सरस्वरूपम्-- श्यामुनेत्रंचशिल्पशंगोधूमाहितीक्तिकम् ॥ मध्यमोर्चेदीर्घबाहुंáि' पादचक्रर्मविदुः ॥ १ ॥ गोधूमवर्णः ॥ १ ॥