पृष्ठम्:श्रीतत्वनिधि.pdf/190

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहनिधेः । (RSR) ६८ अथ हेमैलंबिवि(म) लैंबेिसंवत्सरस्वरूपे हेमलंबीवि(म)लंबीचरताक्षौकूराव,दुर्ली ॥ रक्तवर्णीतुर्तीवृद्धीसदा मृातृसमीपणें ॥ १ ॥ रकवणें ॥ २ ॥ ६९ अथ विकेंरिशैवॅरिसंवत्सरस्वरूपे विकारीशार्वरीबैवभृशुंडीमुसलयुधौ ॥ शिंशुपाल्पतरोर्मुलेचाती सैौगिरिसन्निभैौ ॥ १ ॥ रक्तवर्णे ॥ २ ॥ ७० अथऍवसंवत्सरस्वरूपम् नैौकासमुद्रतीरस्थेद्वीपांतरगतिस्सदा ॥ तुरंगगुर्मियुकश्वचपलःपुर्व वत्सरः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ७१ अथ शुंभकृच्छोभंकृत्संवत्सरयोःस्वरूपेशुशछच्छोगकृत्रैवचनेषुद्धस्वरूपिणी ॥ धारणौपुंडूरुद्राक्षमलपटु म्सन्ति ॥ १ ॥ रक्तवर्णैः ॥ २ ॥ ७२ अथ 'क्रोधिसंवत्सरस्वरूपम्सर्वतोव्याध्रसंवीतोयशीलःक्षुधार्दितः ॥ शिवनारायणैध्यापन्केोध्यब्दोहस्वकसितः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ७३ अथ विवॆश्वसुसंवत्सरस्वरूपम्अरण्पेनिर्जलेभूमौस्थितोविश्वावसुपुमान् । वापीसेपानमाश्रित्यध्यायन्वैविश्वतोमुखम् ॥ १ ॥] रक्तवर्णः ॥ १ ॥ ७४ अथ पॅरॅभवऍवंगसंक्त् पराभवःपुर्विगश्चश्वेतौपुष्करसन्निधौ ॥ तिष्ठत्येकःपुवत्येकःयुवानावनिदर्पिौ ॥ १ ॥) श्वेतवर्णे ॥ २ ॥ ७९ अथ कीलैंकसौधसंवत्सरस्वरूपेध्रुत्वाशिरसि मांडंबद्द्युबार्नौनीललोहिती ॥ कीलक्धैयरींग्यश्वातंतप स्यंतैग्रेिस्तुटे ॥ १ ॥ नीलरतवणें ॥ २ ॥ wa