पृष्ठम्:श्रीतत्वनिधि.pdf/191

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३४) श्रोत्तत्त्वन्निधौ ७६ अथ साँधारणसंवत्सरस्वरूपम्साधारणस्सरस्वत्यास्तीरोक्ौघसंधृतः ॥ पुरस्ताद्देवमीशानमर्चयन्वसतिद्विजः ॥ १ । कनकवर्णः ॥ १ ॥ ७७ अथ विरोधिकँत्संवत्सरस्वरूरूपम्क्रोिधिकृदकूरकर्माधनुर्वाणयुतोनिशम् ॥ रक्ताक्षःस्थूलदेहधश्रुंगा’ र्निहसंश्चरत्ययम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ ७८ अर्थ परिधैंविसंवत्सरस्वरूपमूमृगचर्मशिरस्राणेोधन्वीकुटिलदृक्शठः ॥ उपान्द्रयांमृगानिव्रन्रैधावीवनेचरः ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ७९ अथ प्रैमादीचसंवत्सरस्वरूपम्ऊर्ध्वबाहुर्वेनेनयास्तोरेक्षत्मविलेपनः ॥ ध्यायत्रविंकशोनील:प्रमादीचोद्विजः:स्मृतः ॥ १ ॥ नीलवर्णः ॥ १ ॥ ८० अथ अँानंदसंवत्सरस्वरूपम्कतेोध्र्वपुंड्रोनिभृतीनिवसन्विजनेवने ॥ आनंदोलोहितोध्यायनक्षमालावतूपतः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ ८१ अथ रैक्षससंवत्सरस्वरूपम्-- स्कंधेगृहन्स्थूलदंडंद्दपद्धस्तोवनेचरः ॥ पथिकान्बाधमानस्तुराक्ष’ सःधानगीर्सितः ॥ १ ॥ं नीलवर्णः || १ | ८२ अर्थ नलसंवत्सरस्वरूपमूतपस्वीजलमध्यस्थेोचीरकृष्णाजिनांबरः ॥ जटाङ्गुच्छ्मश्रुलश्शत* छष्णोभूतिविभूषणः ॥_३,॥ छष्णुवर्णः ॥ १ ॥ ८३ अथ पिंगॅलुकूलैंयुतिसुंवत्सरस्वरूपैपिंगल:कालियुक्तिश्चरकास्पॅौरक्लेोचर्नी ॥ जषतःश्वेतनीलांगावर न्निधौ ॥ १ ॥ १ श्र्वतवर्णः ॥ २ नीलवर्णः ॥ २. "