पृष्ठम्:श्रीतत्वनिधि.pdf/210

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f ( १५४) श्रीतत्वनिधी १६९अथुशिशिरत्र्वभिमानीध्रुष्ट्रेक्तास्वरूपमूशिशिरस्येश्वदेiमहेर्शवृषभध्वजम् ॥ बंदोत्रपुरहंतारंसमेनीग्रयच्छ तु ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ६ ॥ अथ चांद्रमान्रीत्याचेब्रदिमासस्वरूपाणि-(शैवागमे) १७० तत्रादौ चैवैमासस्वरूपम्शंखचक्रोज्ज्वलकरंकिरीटीद्रसिमस्तकम् ॥ जगदानंदजनकंमधुमासमुपास्महे ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १७१ अथवैशाखमासस्वरूपम्कौमोदकोशार्ङ्गधरमासंमाधवसंज्ञकम् ॥ गरुत्मद्वाहनारूढंचेंदेीष्टस्पसिद्धये ॥ १ ॥ श्रेवेतवर्णः ॥ १ ॥ १७२ अथ ज्येष्ठमासस्वरूपम्विणेघंपङ्भुजंब्रह्मसूत्रोज्ज्वलभुजांतरम् ॥ वैय्याघ्रवाद्दनारूढशुकृ मासमुपास्महे ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १७३ अथ आपॉढमासस्वरूपम्द्विशीर्षकंचतुर्बाहुंपन्नगेश्वरवाहनम्र ॥ उपास्महेशुचिंमासंकिीटप्रदायकम् ॥ १ ॥ अरुणवणः ॥ १ ॥ १७४ अथ श्रावर्णमासस्वरूपम्नोमार्सनमाम्ययछेशानामपनुनये ॥ पेंचक्कंदशभुजंगासारंगप्रक्रस्थितम् ॥ १ ॥ हरिद्वर्णः ॥ १ ॥ १७९ अथ भाद्रपैदमासस्वरूपमूनमाम्यहंनभस्यास्पंमासमेिटस्यसिद्धये ॥ चतुर्मुखंचाटभुजंहंसप्रवरसंस्थितम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ १७६ अथ अार्श्वयुजमासस्वरूपम्पमुसंद्वादशभुजंबूकवर्संस्थितम् ॥ भक्ष्मीटभर्देनित्पमिषमासमुपास्महे ॥ १ ॥ अरुणवणः ॥ १ ॥