पृष्ठम्:श्रीतत्वनिधि.pdf/215

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहनिधिः । ( १५९) कमुखीशुभा ॥ १ ॥ मिथुनास्पातुसंक्रांतिरिटसिधैसदास्तुवः ॥ हरिद्वर्णा ॥ १ ॥ १८६अथ कर्काटकसंक्रांतिस्वरूपम्महोदरींचैकक्क्राकटकाख्याशुनिस्थिता । पाटलांगीद्विहस्ताचकपालाक्षपधारिणी ॥ १ ॥ पृाटलवर्णा ॥ १ ॥ १८७ अथ सिह्मसंक्रॉतिस्वरूपम्कपालचामरकरारकागर्दसंस्थिता । जिहिकसिंहसंक्रांतिरेकक्क्रप्रसीदतु ॥ १ ॥ रक्तवर्णा ॥ १ ॥ १८८अथ कन्यासंक्रांतिस्वरूपमूकृष्णाननारतदेहात्रिणेत्रागजसंस्थिता ॥ सिंहिकानामविज्ञेयाकपालाक्षयशक्षिता ॥ १ ॥ कन्यासंक्रांतिरित्युत्तपितृप्रीतिकराशुभा ॥ मुखेकृष्णवर्णा ॥देहेरक्तवर्णा ॥ १ ॥ १८९ अथ तुलासंक्रांतिस्वरूपम्एडाननानीलवर्णाकुकुटस्थातुलाधिा ॥ मंदात्रिणेत्रसहिताकपालाभयधारिणी ॥ १ ॥ नीलवर्णा ॥ १ ॥ १९० अथवृश्धिकसंक्रांतिस्वरूपम्अजारूढार्नीलक्ष्णत्रिणेत्राहदिनीमता ॥ कपालशक्तिहस्ताचसंक्रां तिर्दुश्किाधिा ॥ १ ॥ नीलवर्णा ॥ १ ॥ १९१ अथ धनुस्संक्रांतिस्वरूपम्महिषस्थात्रिणेत्राचचित्रवणॉज्ज्क्लाभिधा॥कपालागायहस्ताचधनुस्सक्रांतिरुच्यते ॥ १ ॥ चित्रवण ॥ १ ॥ १९२ श्रूथ मुकरसंकांतिस्वरूपम्जपाकुसुमवर्णाचत्रिणेत्रादंट्रेिकानना ॥ कपालवज्रहस्ताचराक्षसी चैोष्ट्रवाहना॥१॥भूयान्मकरसंक्रांतिरीछफलदापिनी॥ रक्तवर्णा॥१॥