पृष्ठम्:श्रीतत्वनिधि.pdf/223

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहन्निधिः । ( १६७) २२१ अथ गरप्रविष्टसंक्रान्तेःस्वरूपम्-- गजेपविष्टस्सधनुत्सलाक्षोगमेधिकालंकरणःपयःपिबन् ॥ नीलानिवस्त्राणिचसीसपात्रंजपाप्रसूनानिगरेदधाति ॥ १ ॥ नीलवर्णः ॥१॥ २२२ अथ वैणिकप्रविष्टर्सकान्तेस्वरूपम्घणिग्गतोयंमहिपोपविष्ट्रस्सकंबलस्थेोऽमरचंदनेच ॥ नीलोत्पलंनीलमर्णिचधत्तेद्ध्यन्नभेोक्तात्रपुपात्रधारी ॥ १ ॥ नीलवर्णः ॥ १ ॥ २२३ अथ भैद्राप्रविष्ट्रसंक्रांतेःस्वरूपम्भद्रेनिकुंतस्तुरगोपविष्टश्चर्माबरोमाधविकाप्रसूनमू । धत्तेहारद्रामपि कांस्यपात्रंचित्रान्नभुक्स्वर्णविभूषणकैः ॥ १ ॥ नीलवर्णः ॥ १ ॥ २२४ अथ शैकुनिभविष्ट्रसंक्रांतेःस्वरूपम्शुनिस्थितःपाशधरक्षकंथासिंदूरताम्रांबरगंधपात्रः ॥ सचंपकःपोश दिशिप्रयातोगुडाशनःशाकुनिकोरविस्स्यात् ॥ १ ॥ नीलवर्णः ॥ १॥ २२५ अथ चतुष्पात्प्रविष्ट्रसंक्रांतेःस्वरूपम्पर्णाबरःपाटलदामदारुपानंदधानःकुशभूपणानि ॥ धतेचमेषेनुगतः सुनिद्रश्चतुष्पदेमध्वशानोरविस्तु ॥ ३ ॥ नीलवर्णः ॥ १ ॥ २२६ अथ नैगप्रविष्ट्रसंक्रांतेिःस्वरूपम्තු वस्त्रधारीमृत्पात्रशत्रेत्रपुक्षूपणानेि ॥ कुंडानिबिभचसपूतिगंधंयुंक्षेधूर्तनागवसंज्ञकेर्कः ॥ १ ॥ नीलवर्णः ॥ १ ॥ २२७ अथ किंस्तुघ्रप्रविष्ट्रसंक्रांतेःस्वरूपभूकुकुटस्थइपक्षुश्चकंचुकीकेतकीकुसुमरक्तगंधकृः ॥ शर्कराशुगथताम्रभूषणोवेणुपात्रभृदथांत्यसंज्ञके ॥ १ ॥ नीलवर्णः ॥ १ ॥ २२८ अथ शुकृपक्षस्यस्वरूपम्-(नृसिंहभासदेि) शुक्लपक्षोनरःशुलोजटामकुटसंयुतः॥शोणवस्रोजटालाक्षोविशालतिलकांचितः ॥ १ ॥ सूर्यदक्षेदधानोयंवामेच्चंद्रस्पर्बिबकम् ॥ २ ॥ पूजनीयोमहाभक्तयाप्रतिपक्षसतेऽसिते ॥ २ ॥ श्वेतवर्णः ॥ १ ॥