पृष्ठम्:श्रीतत्वनिधि.pdf/225

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সন্থানামঃ। N . २३३ तत्रादी शुकृप्रतिपत्स्वरूपम्तिथयोहिप्रक्क्ष्यंतेप्रतिपद्विभुजारुणा ॥ मेफ्गाशक्तिपात्रासाषेतक्षदिमामता ॥ १ ॥ अरुणवर्णा ॥ १ ॥ २३४ अथशुकृद्वितीयास्वरूपम्द्वितीयाहंसगाशुभाशुभपुस्तकधारिणी ॥ शुभवर्णा ॥ १ ॥ २३९ अथशुष्कृतृतीयास्वरूपम्तृतीयावृपगागैराशूलपात्रकरामता ॥ गैरवर्णा ॥ १ ॥ २३६अथ शुकृचतुर्थीस्वरूपम्नीलोत्पलदलाiासाचतुर्थीकनकस्थिता ॥ प्रशृंबिभतीपात्रंपीतक्स्रगिर्सेयुता ॥ १ ॥ नीलोत्पलवर्णा ॥ १ ॥ २३७अथ शुक्रुपंचमीस्वरूपम् पंकजस्थाप्रवालाiाकंठमस्तकभूषणा | शंसंमुद्रांतथापात्रंविभाणा पंचमीमता ॥ १ ॥ प्रवालवर्णा ॥ १ ॥ २३८ अथशुष्कृषष्ठीस्वरूपम्मयूरगारुणापष्ठीपत्रकुकुटधारिणी ॥ अरुणवर्णा ॥ १ ॥ २३९ अथ शुकृसप्तमीस्वरूपम्-- मेश्वर्णा(ब्रह्मपत्रार्सिद्दस्थासूक्ष्ममता ॥ मेघवर्णा ॥ १ ॥ २४० अर्थ शुक्काएमीस्वरूपमूघंटापात्रधरागोठगोक्षीरधक्लष्टमी ॥ क्षीरविण ॥ १ ॥ २४.१ अथ शुक्छुनवमीस्वरूपम्नक्ष्मीसिंहगाशुभाशपात्रधरामता ॥ धैतवर्णा ॥ १ ॥ २४२ अथ शुकृदशमीस्वरूपम् छष्णवर्णालुलाङ्पस्थादशमीदंडधारिणी ! कृष्णवर्णा ॥ १ ॥