पृष्ठम्:श्रीतत्वनिधि.pdf/230

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७२) श्रीतत्वनेिध २६२ अथ कृष्णामावास्यास्वरूपम्अमावास्यविधातव्याद्विदोर्मरकतप्रा ॥ दर्शासनस्थिताचेपंदर्भ पिंडधाराष्छशा ॥ १ ॥ मरकतवर्णा ॥ १ ॥ अथ शुकुकृष्णप्रतिपदादितिथिपुकर्तव्यकृत्यानि-(दैवज्ञविलास) (प्रतिपादि)-लोहाश्मवृक्षशम्पादिकपिश्त्रिक्रियाचि ॥ रणपकरणं,तत्रतिथैप्रतिपदीरितम् ॥ १ ॥ | (द्वितीययाम्)-ौंजीविवाहयात्रादिप्रतिष्ठाभूषणादिकम् ॥ शै टिस्विादिकंकर्मद्वितीयायांविधीयते ॥ १ ॥ (द्वैतीयायाम् )-संगीतवायाखिलशिल्पकर्मसीमंतचौलान्नगृहप्र तिष्ठाः ॥ कार्यद्वितीयेदिवसेयदुक्तंसदातृतीयेदिवसेपितत्स्यात् ॥ १ ॥ (चतुथ्याम्)-रिक्तासुकर्तुर्वधबंधशास्रविपाधिभूतादिचयातिसेि द्धिम् ॥ यन्मेंगलंतासुछतंचमासैर्विनाशमायातितथानुमासम्,॥ १ ॥ (पंचम्याम्)-पात्रोपनयनोद्वाहप्रतिष्ठाशांतिऔष्टिकम् । त्रिं स्थिरंसर्वकर्मपंचम्यांसमुदीरितम् ॥ १ ॥ (पंध्रुवाम्)-मेश्रुपणणेवास्तुसमरकयक्कियम् | तू र्मि पज्यं सर्वैपृष्ठ्यविधीयते ॥ ७ ॥ ( संतम्याम्)-वास्तूपनयनोद्वाह्मातिष्ठादिचरस्थिरम् ॥ छषिभूषण संघामंसातम्यांसमुदीरितम् ॥-॥(प्रकारान्तरमृ) द्वितीयायांतृतीयायांपैंचम्यांकथितान्यपि ॥तानेिसिध्यतिकायणिसतम्यामखिलान्यपेि॥ १ ॥ (अर्छम्याम् )-संग्रामथान्याखिलवास्तुशिल्पवृत्तप्रकोपाखिललेखकानेि॥त्रीरत्नप्ण्याखिलभूपणानिकायांण्पकापाणिमहेशतिथ्यामू? (नैवम्याम्)-विग्रहंनिग्रहचेवशत्रुच्छेदनभेदनम् ॥ नवम्यांमूर्तेकर्मणिबहून्यपिचकारयेंत ॥ १ ॥