पृष्ठम्:श्रीतत्वनिधि.pdf/233

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहन्निधेः । ( ૭૬) (वयोर्देश्याप्)-तौम्पःकामीजपीविद्वार्बंधस्याचपलात्मजः ॥ धनवानृतूंगॊतॊक्तात्रयोद्दुध्र्यृतुजातवानू (चर्तुर्देश्यामू)-कोपीवश्यमनामंदकतोनास्तिकोधनी॥ परदाररतश्चैवचतुर्दश्यांतुसंभवः ॥ १ ॥ ( पञ्चर्दश्याम्)-देवद्विजनृपैःपूज्योर्भोोगीगोधनधान्यवान् ॥ पुत्रमित्रकलत्राढयोजातःपंचदशीतिथौ ॥ १ ॥-॥ प्रकारांतरेण ॥ अथ शुक्लकृष्णपक्षप्रतिपदादितिथेिषु जातगुणाः ( जातकाभरणे ) (प्रतिपदि)-बहुजनपरिवारथारुवियोक्विकीकनकमणिविभूषाबे षशालीसुशीलः ॥ं अतिसुललितकांतिर्भूमिपालात्तवित्तःप्रतिपदियदिसू तिर्जायतेयस्यर्जतोः ॥ १ ॥ ( द्विर्तीयायाम् )-दाताद्यालुर्गुणवान्सुसंपचंचत्सुताचारविचारधन्यः ॥ प्रसन्नमूर्तिर्बहुगीतकीर्तिर्जातोद्वितीयातिथिसंभवस्स्यात्॥१॥ ( द्वैतीयायाम् )-कामाधिकम्स्यादनक्यवियोबलान्वितोराजकु लाचवित्नः॥प्रवासशीलश्चतुरोविलासीमत्र्यस्तृतीयाप्रबोभिमानी ॥१॥ (चैतुथ्यम् )-ऋणप्रवृनिर्बहुसाहसस्स्याद्रष्णभक्ष्णःछपणस्वभावः ॥ यूतेरतिलेॉलमनाम्नुष्योवादीयदिस्पाज्ञ्जनेनचतुर्थी ॥ १ ॥ (पंचम्याम्)-संपूर्णगात्रश्वकलत्रपुत्रमित्रान्वितोमूतदयान्वितश्ध॥ |नरेंद्रमान्पस्तुनरोवदान्यःप्रसूतिकालेकिलपंचमस्यातू ॥ १ ॥ (पष्टयाम् )-सत्यप्रतिज्ञोधनसूनुसंपद्दीर्घोरुजानुर्मनुजोमहौजाः ॥ प्रकुटकीर्तिश्तुरोवरिष्ठष्ट्यांप्रजातीव्रणकर्णगात्रः ॥ १ ॥ (संतम्याम्)-ज्ञानीगुणज्ञोहिविशालनेत्रःसत्पात्रदेवाचनाचेचमूनिः॥ कन्यापनेतापरीक्तिहर्तास्यात्सप्तमीजेोमनुजेोरिहंता || १ ॥ ( अर्टम्याम् )-नानासंपासूनुसौख्यःकृपालु:पृथ्वीपालभावित्तप्रतिष्ठः॥ाकांताश्रीतिश्चेञ्चलस्वांतवृत्तिर्यस्याष्टम्यांजायतेजन्मसस्यात् १॥