पृष्ठम्:श्रीतत्वनिधि.pdf/240

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८०)' श्रीतत्वनिध (गुरो)-यज्ञपैौष्टिकमांगल्पस्वर्णवस्रादिभूषणमू ॥ वृक्षगुल्मलता यानकर्मदैवज्यवारे ॥ १ ॥ (शुक्रे)-नृत्यगीतदिवादेिवत्वर्णस्त्रीवखभूपणम् ॥ पण्योत्सवादिगोष्धान्यकर्म भार्गक्वासरे ॥ १ ॥ (शैनौ )-श्रुतीस्वसाधाश्मविपापासवान्तम् ॥ स्थिरकर्माविलंबास्तुसंग्रहः सौरिवासरे ॥ १ ॥ ७ ॥ अथ रव्यादिसतवारेपुविपनाडीप्रवेशकाला:-(मुहूर्तगणपती) सूर्येविंशेंतिरॅिर्दीद्वैतमेद्वार्देशचंद्रजे ॥ दर्शजीवेतुनैवष्णुगुजेपंर्चसूर्यजे ॥ १ ॥ पंचविंशंतिघट्ध्वैविपनाड्य:प्रकीर्तिताः ॥-॥(ग्रंथांतरे) एकेंविंशागुरीचैवईविंशाबुधौमयोः ॥ पंचविंशाशुक्रभान्वोर्मेदेंद्रोक्षार्थनाडिकाः ॥ १ ॥ ७ ॥ अथ रव्यादिसतवारेपुष्कर्तव्यदानानि-(ब्रह्मांडपुराणे) ग्रहान्त्स्वर्णमयान्छत्वायोविप्रेयःप्रयच्छति ॥ तद्रत्नंचैश्चतद्धान्यंतद्वर्णवस्रमेवच ॥ १ ॥ तद्दिनेयुयथाशक्तयासर्वत्कामानवामुयात् ॥७॥ अथ तक्तद्वासरेकर्तव्यदानानिपृथकूपृथकू-(विष्णुधर्मीक्षरे) तवादी (रविवासरे)-लवणाज्पगुडोपेतमपूर्षसूर्यवासरे ॥ हिं रण्यंनरोदत्त्वानरोगैरनिषूयते ॥ १ ॥ (सेॉर्मवासरे)-एवंविधंचेंदुर्दिनेदत्वासैौभाग्यमामुष्यात ॥ (भोगावासरे)-काठ्दानेौमदिनेशत्रोनशमवामुयात ॥ (बुधैासरे)-बुधेकीडन्कानांचदानंबालेषुशस्यते ॥ (गुरुंगावासरे)-जीवहिवखदानेनफ्रांपुटिंसमश्नुते ॥ (शुक़वासरे)-बेतंतुरुंग्मामेतिशुक्रदत्वारांतंत्रियः ॥ (शनिवासरे)-अभ्यंगंौरिदिवसेदुत्वाजीवितमामुपाद ॥ ७ ॥ ass