पृष्ठम्:श्रीतत्वनिधि.pdf/243

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । ( १८३) २९१ अर्थ गुँक्रवाराभिमानीद्रस्यस्वरूपम्इंद्वंगजक्रारूढंवत्रांकुशवराभयान् ॥ करैश्चतुर्बिंधतं शुक्राधीश्वर माश्रये ॥ १ ॥ पीतवर्णः ॥ १ ॥ २९२ अथ स्थिरवाराभिमानियमस्यस्वरूपम्पाशदंडोज्ज्वलभुजद्वर्यमहिषावाहनम्॥ यमंनीठतनुंतीमंशनिवाराि धंभजे ॥ १ ॥ नीलवर्ण: ॥ १ ॥ ७ ॥ अथ नक्षत्राभिमानिदेवतानांस्वरूपाणि-(शैवागमे) तत्रनक्षत्राणांतारासंख्यास्वरूपपूजाद्यः-(नक्षत्रचूडामणैौ) तचनक्षत्राधिपानांनामानि-(ज्योतिपरत्नाकरे नारदीये) M -- WANA *A M M M नक्षत्रेशाः क्रमाद्दस्रयमवह्निपितावहाः॥ चंद्रेशादितिजीवाहिपितरश्चा sa» asa र्यामाभगः ॥१॥। सवितृत्वट्टमरुतइंद्राश्रीमित्रवासवी॥यातुधानेोंबुविक्षेच विष्णुश्रवसुतोपौ॥२॥अजैकपादहिर्दुष्पपूषणश्रेतिकीर्तिताः ॥२७॥ २९३ अथ चैश्विनीनक्षत्रस्य अश्विनौदैवतेश्वेतवणेंतौद्विभुर्जौस्तुमः ॥ सुधासंपूर्णकलशकराव्जाविश्ववाहनौ ॥१॥ श्वेतवर्णै ॥ अश्विनौदेवते ॥|-|॥(नक्षत्रचूडामणौ)- हस्त्यश्वबंधरथयानपुरप्रतिष्ठाभैषज्यjत्रग्रुह्ह्म्र्यसुरप्रतिष्ठाः ॥ायात्राभिषे कमखदीक्षणचैोलमँजीःकुर्वेतिशांतिकविधानमथश्विनीपु ॥१॥ तुरगमुखाऽश्विनी श्रीणि-चूचेचोलाअश्विनी-कृष्णवर्णः । त्रितारा । अश्धमुखाकृतिः । पट्टणंस्थानम् ॥ पुमान् । देवगणः । तिर्यङ्मुखम् ! मेंद्लोचनम् ।क्षिप्रंबाह्यम् । विषमुष्टिवृक्षः । मेरुंडपक्षी । वैश्यजातिः । चतुप्पात् । अश्वयोनिः । अश्विनैौदेवते । अकाराक्षरस्स्वरः । अस्मिन्नश्च त्थामाजितः । पंचाशद्वष्टिकाभ्यः परींविषनाडथश्धतरुः । मापपिष्टंभक्षपित्वापूर्वोक्तरप्रयाणेशुभम् । ज्वरेनवदिनान्यरिष्टानि ॥ा-॥ तच्छांपैअश्चितीदेवतापूजाविधानम्र । श्रेषेतक्त्रम् । मलयजगंधः ।