पृष्ठम्:श्रीतत्वनिधि.pdf/246

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८६) श्रीतिरवन्निधौ--- भाजी ! सितकेशः। गंभीरशरीर । वामभोगेमत्स्यांकितः । अशीतिवर्षाणिपरमायुरत्यादिकंसर्वमेतद्वथेद्रष्टव्यम् ॥ १ ॥ | २९६ अथ रोहिणीनक्षत्रस्यप्रजापतिश्चतुर्बाहुः कमंड़्त्वक्षसूत्रुक्षूत् ॥ वराभयकरः शुद्मेरोर्हिणीदेवतास्तुमे॥१॥पाटलवर्णः । ब्रह्मदेवता॥-॥( नक्षत्रचूडामणौ )-- राजाभिषेकगृहहम्र्यपुरप्रवेशहोमादिशांतिकविवाहविधिंचकुयात् ॥ शालीक्षुवृक्षबतबंधनवाहनानिनव्यांबराराणभूषणमब्जजर्क्षे ॥ १ l रोहिणीशकठाकारंपंच । ऊ वावी बू रोहिणी। कष्णवर्णम्। पंचतारा:। शकटाकतिः । पुम्ान् । मनुष्यगणः ॥ भुजंगयोनिः । ब्रह्मादेवता ! शूद्रजातिः ।। चतुष्पात् । ऊध्र्दमुखमू । अंधलोचनमू । स्थिरमू ! मध्यतारा । पत्तनस्थानम् ! इंद्रमंडलम् l जंबूवृक्षः । कुङ्कुटपक्षी । उकारककारावक्षरौं । अस्मिन्कृष्णक्षीमौजातौं। चल्वारिंशद्घटेिकाायः परंविषनाड्यश्चतस्रः । घृतमिश्रपरमान्नंङ्गुक्त्वापूर्वोक्तरप्रयाणेशुभम् । ज्वरेसप्तदिनान्यरिष्टानि ॥-॥ तच्छत्यैबलदेवतापूजाविधानम् । कृष्णवस्रम्।कस्तूरीगंधः । कह्वारपुष्पम् । गुग्गुलधूपःक्षीरान्नर्नैवेद्यम्नमो ब्रह्मणेइतिमन्त्रेष्णपेोडशोपचारेस्संपूज्यसर्मिश्रसन्नधान्येर्गीपत्र्याअटीत्तरशतंजुहुयात्। गंधमाल्यैः क्षीरोदनंप्राग्दिशिबलिंहरेत् ॥|-|॥अस्मिन्नक्षत्रेप्रथम्रजस्वलापतिप्रियापुत्रवतीभवति॥-॥ अस्मिन्नक्षत्रेऋतुसीमंत* पुंसवनचौलेपनयनवेदशास्रायाससमावर्तनविवाहतेलाफ्यंगनवाशरणराजाभिषेकसिंहासनांदोलनारोहणनववास्तुपुरग्रामस्वीकरणप्रवेशगृह:- वेश्रादेवताप्रतिष्ठाकपविक्रययज्ञाध्ययनहोमशांतिकपौष्टिकधनधान्यतटाकादिशुभकार्याणि प्ररास्ताति॥l-॥ अस्मिन्नक्षत्रेजात्गुणाः-सुरूपः । सुरतप्रेियः । समर्थः । निपुणः । धान्याढ्यः । नानावस्त्रप्रियः । नेत्ररोगीं किंचिद्दीनः । पीनसरोगी । स्वल्पपादपाणिस्कंधललाटः स्वमातुलारःl `|अष्टाशीतिवर्षाणिपरमायुरत्यादिकमेतद्रूथेद्रष्टव्यम् ॥ १ ॥