पृष्ठम्:श्रीतत्वनिधि.pdf/248

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८८) श्रतत्त्वनधौ-- २९८ अथ औद्रांनक्षत्रस्य

  • वतावृपारूढःश्चंतमाल्यश्वतुक्षुजः ॥ शूलखड्राग्यवरान्द प्रीतु ॥ १ ॥ श्रेवेतवर्णः । रुद्रीदेवता ॥|-|॥ (नक्षत्रचूडामणौ )- शत्रूणांनिधनंदवामिदहनंदुष्टाट्यसंमर्दनैशस्त्रास्रग्रहणांचचौर्यगमदूतूगमोद्वाइन्यू रक्षेोनूतपिशाचयक्षकग्णादेशंतथीचाटनं यचान्यद्वलिरौद्रकर्मकथितंरौद्राद्वेक्षेकारयेत ॥ १ ॥-॥ आद्रप्रवाल मेकम् ॥ कूर्द्ध्वङच्छअर्द्रा । रक्तवर्णा । एकतारा ! स्त्री । मनुष्पगणः । शुनीयोनिः । चतुष्पात् । उग्रम् । ऊर्ध्वमुखम् । मध्यलोचनम् ।। क्षत्रेियजातिः । स्थानं शून्यम् । वरुणमंडलम् । रुद्रदेवता । रक्तखदिरवृक्षः! पक्षीक्रौञ्चः । एकाराक्षरःस्वरः। एकविंशतिघटिकाश्यः परंविषनाडयश्चतस्रः । यात्रावज्र्या । अथवा चतुर्दशघटिकानंतरंमृगरकंपीत्वपूर्वोत्तरदिग्गमनेशुम् । ज्यरेप्राणभयम् ] अथवा मासमरैष्टम् ॥|-|॥ तच्छां त्यैरुद्रपूजाविधानम् । श्वेतवस्त्रम् । श्वेतगंधः । धुतूरपुष्पम् । बिल्वपत्रम्। मृहपक्षीगुगुलपू: अगरुधूपोवा। नानुविधान्नर्नैवेद्यम् मूत्रेरुद्वइति मैत्रेणनमश्र्शभवइतिर्मनेणवापोडशोपचारेस्संपूज्यगायत्र्यातिलैरटोक्रशतंजुहुयात्। गंधमाल्पैक्षीरोदनबर्लिद्देरेत । श्वेतथेर्नुदयात् । मासात्सु

रुद्ध9 थानोमेप्र