पृष्ठम्:श्रीतत्वनिधि.pdf/255

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w ( ፳፯ጻ ) श्रीत्तत्त्वनिध गायत्रपाटीलरशतंहुत्वागंधमाल्यैश्चिवान्नवलिंहरेत । एकादशाह सुखी भवति ॥|-|॥अस्मिन्नक्षत्रेप्रथमरजस्वलासमथवति॥|-|॥अस्मिन्नक्षत्रेंत्री भेोगनामकरणान्नप्राशनकर्णवेधचौलैपनयनाक्षरयहर्णवेदशास्रायास्तैला? यंगचित्रक्ख्रश्नानाकारणधारणगजाश्धरक्षाबंधनरथशिक्षदिनृत्यदिव्य गोपनत्रीगोपनचित्रलेखनादिनानाविद्यारंभनानावनस्पत्यौषधप्रारंभवैषज्यादिशुभकार्याणिप्रशस्तानेि ॥|-|॥अस्मिन्नक्षत्रेजातगुणाः-धनप्रेियः | ोगवान् । कामी । चतुरशीतिवर्षाणिपरमायुरत्यादिकंसर्वमेतद्वथें द्रष्टव्यम् ॥ १ ॥ ३०७ अश्थ स्पॅतिीनक्षत्रस्यवायूंवरमृगारूढंस्वातीनक्षत्रदेवताम् ॥ खङ्गःचर्माज्ज्वलकरंधूम्रवर्ण नमाम्यहम् ॥ १ ॥ धूम्रवर्णः ॥ वायुर्देवता॥|-|॥(नक्षत्रचूडामणै)- सस्योयानपुरामरालयग्रहमासादसंस्थापर्नेलोलादोलसुखासनेष्ट्रतुरगत्कंघेसमारोहणम् ॥ विद्यारंगविवाहटिकणिकृष्पायनेकागमान्नानावस्त्रविभूषणांगरचनांप्राहुर्बंधामारुते ॥ १ ॥ स्वातीमाणिक्यमेकम् ॥ रूरे रो ता स्वाती । रक्तवर्णः । एकतारा । विद्रुमाभम् । देवगणः । महिषीर्योनिः । वायुर्देवता । शूद्रजातिः । चतुष्पात् । चरम् । तिर्यड्मुखम्। सुलेचनम्। स्थानं शून्यमृ । वायुमंडलम् । अर्जुनवृक्षः । पक्षाश्येनः । वकाराक्षरः । चतुर्दशघटिकाश्यःपरंविषनाब्यश्चतस्रः। यात्रावज्यृ । अथवाच्चतुर्दशुघटिकृतार्न्तरमामलकपिष्टंीतक्षयित्वा* क्षणपश्चिमप्रयाणेशुभम् ॥ अस्मिन्नृसिंहोजातः । ज्वरप्राणायम् । अथवामासमरिटम् ॥-॥ तच्छांत्यैवायुदेवतापूजाविधान् । कृष्णाग रुर्गेधः । माधवीपुष्पम् । कृष्णागरुधूपः। दध्योदननैवेद्यम् । नववायवृतस्पतइतिमंत्रेणीपोडशोपचारैःसंपूज्य,लाजाज्येनगायत्र्याअष्टोत्तररातंजुहुयात् । गंधमाल्यैर्द्दध्योद्रुतुबर्लिंहरेत्'मासात्सुखीभवति ||-|अस्ञ्ज्ञि` lक्षवेप्रथमरजस्वलासन्मार्गासौभाग्यवतीभवात॥ः ॥ अस्मिन्नक्षत्रेन्नीसंभोग s