पृष्ठम्:श्रीतत्वनिधि.pdf/264

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमहानिधिः । ( २०७) त्तराभाद्राचद्रेचतुरक्षमादुः शंडा था उत्तराभाद्रा । श्रेतवर्ण: द्वितारा। खड्गाकृतिः । पुमान् । मनुष्यगणः । गोयोनिः । अहिर्बुध्यदेवता । क्षत्रिपजातिः। ऊर्ध्वमुखम्। सुलोचनम्। चतुष्पात। समतारा। हलैी अक्षरौ॥स्थानम्॥प्रामः । बाधुमंडलम् । पिञ्जुमंदद्वृक्षः । पक्षीकोकिलः॥ अस्मिञ्जटायुर्जातः। चतुर्विशतिघटिका[1यःपरंविषनाड्यश्चतस्रः । शालि तंडुलक्ष्मणंकृत्वापूर्वोच्नरश्रयाणेशुभम् ॥ ज्वरेसमिदिनान्यष्टान्नेि ॥ -॥ तच्छांत्यैअहिर्बुध्र्यदवतापूजाविधानम् । श्वेतवस्रम् । अगरुर्गंधः । शतपत्रपुष्पम् ॥ घृतगुग्गुलधूपः । गुडेोदननैवेद्यम् । विष्णुर्योनि मितिमंत्रेणपेोडशोपचारैःसंपूज्यक्षीरमिश्रमाषाज्येनगायत्र्याअष्टीक्षरशतं जुहुयात्। गंधमाल्पैर्गुडोदनबलिंहरेदसमाहात्मुखीभवति॥-॥ अस्मि नक्षत्रेप्रथमरजस्वलासैौभाग्यपुत्रवती भवति ॥-॥ अस्मिन्नक्षत्रेऋतुसी मंतपुंसवननामकरणान्नमाशनकर्णवेधचौलोपनयनसमावर्तनधूपणालंकार राजापेिकशांतिकऔष्टिकसिंहासनचतुरंगानयनांदोलिकारोहणशय्या स्थापनपुरप्रवेशकृपिबीजावाप्नधनधान्यसंग्रहभक्षुतिशुष्कार्पाणिप्रश स्तानि ॥१-॥ अस्मिन्नक्षत्रेजातगुणाः--कर्मज्ञः । नृत्नगीतप्रियः । युवतिजनप्रियः । धैर्यवान् । पराक्रमी । दीर्घबुद्धिः । जननीषणः । धनाढ्यः । अतिोगी । गंधमाल्यप्रियः । मंदगमनः । कुब्जः । स्वदा-- रद्वेषी । बंधुनिंदकः । नवतिवपाणिपरमायुरित्यादिकंसर्वमेतद्वंथे द्रष्टव्यम् ॥ १ ॥ ३२० अथ रेवैतीनक्षञस्य-- पूषणंसततंर्वेदेरेवतीशंसमृद्धये ॥ वराभयोज्ज्वलकरंरत्नसिंहासने स्थितम् ॥ १॥ा-॥ 'प्रप्रवर्णः । पूयाद्देवता ॥|-|॥ ( नक्षत्रचूडामणैौ )- उपृनपक्षुकूर्मविश्रुक्षून प्रक्रुिवास्तुर्निदेशः ॥ करितुरगाद्याधिरीहर्णमुर्तोतदपिशुानिहिोष्णशुझें ॥ १ ॥ा रेवतीमत्स्याकारंद्रा त्रिंशतू ॥ दे दो चा चिरेवती । रक्तवर्णः । द्वत्रिंशत्नारा । मत्स्या