पृष्ठम्:श्रीतत्वनिधि.pdf/268

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधिः । (२११ ) कंतुविश्रेयोदत्यामत्र्य:समूलकम् ॥ ज्येष्ट्रायांमृत्यूमुत्सायगतिमिष्टांचगच्छति ॥ १ ॥ १ ॥ (मूलाँयाम्)-विवाहकपिघाणिज्यदारुणाहवक्षेपजम् ॥ निर्कतोनृत्तशिल्पाखसंधिविग्रहलेखनम् ॥ १ ॥-॥ (दनम्)-मूलेमूलफर्लदत्वाब्राह्मणेपःसमाहितः । स्वपितृन्ग्रोणपेदेवगतिमिष्टांचगच्छति ॥१॥ (पूर्वीपाठासु)-विवादविषशेस्राझेिदारणोग्राहवादिकम् ॥ पूर्वीपाढासुकर्तव्यंमांसक्क्रिपकर्मवै ॥१॥-।। (दानम्र)-अथपूर्वीस्क्षादासुदधिपात्राण्युपोषितः ॥ कुलवृत्तोपर्सपनेब्राह्मणेवेदपारंगे ॥ १ ॥ प्रदायजायतेश्रेष्ठकुलेबहुगुणोज्ज्वले ॥ पुत्रपौत्रैःपरिह्वृतःपशुमान्धनंवस्तथा ॥ २ ॥ १ ॥ ( उत्तरांपैाढासु-अभिंजैतिच)-वस्राभिषेकतीमंतविवाहबतबंधनम् ॥ प्रवेशस्थापनाश्वेतावास्तुकर्मोत्तरात्रये ॥ १ ॥|-॥ (दानम्)-उदमंथंससर्पिष्कंप्रभूतमधुफाणितम् ॥ दत्वोत्तरास्वपाढासु सर्वलोकानवानुयात् ॥ १ ॥ा-॥(ं दानम्)--दुग्धंत्वििजतार्योगेदत्वामधुघृताक्षुतम् ॥ धर्मनिष्टीमनीपिेयःस्वर्गेलेकेमहीयते ॥ १ ॥ २ ॥ ( उत्तराषाढानक्षत्रचतुर्थपादश्रवणास्यायघटिकाचतुष्टययुक्तःकालो ऽभिजिद्योग इत्युच्यते ) ॥ १ ॥ (श्रवणे)-मतिष्ठाक्षीरसीमंतयानोपनिष्पनौषधमू ॥ पुरारामगृहारंभंविष्णुनेपट्टबंधनम्र ॥ १ ॥-॥(दानम्)-श्रवणेकंबलंदत्वावस्रांतरित मेघच ॥ श्रेतेनयात्वापानेनुस्वगैलोकेमहीपते ॥ १ ॥ १ ॥ (धनिष्ठीयाम्) यस्रोपनपनक्षीरप्रतिष्ठायानझेपजम् । वसुझेवास्तुसीमंतप्रवेशाश्वेतभूषणम् ॥ १॥|-|॥ (दानम्)--गोयुक्तंचधनिष्ठासुयानंदस्वासमाहितः ॥ वस्रमस्मिन्नवंदत्याप्रेत्पराज्यंप्रपद्यते ॥ १ ॥ १ ॥ (शैतभिपजि)-प्रवेशस्थापनक्षीरमाँजीवंपनोपजम् ॥ अभ्राम रणतीर्मतवास्तुकर्मजलेराभे ॥ १ ॥-f (दानमू)-गंधंरानपिग्यो