पृष्ठम्:श्रीतत्वनिधि.pdf/280

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. प्रहनिधिः । ( २२३ ) ३४९ अथ शुंभयोगस्य स्वरूपम्शुक्तःशुभायमेतूयाद्वसिष्ठान्वयसंतवः॥ उदङ्मुखोजपन्मंत्रंशैवंपंचाक्षरंशुजम् ॥ १ ॥ पाटलवर्णः ॥-( छत्यम्)-अयंयोगस्सर्वकर्मसुशुः । ब्रह्मविद्यमहोत्साहबीजाबापनळूपण ॥ धनुष्धान्पगृहयोगंकार्ययोगेशुमाह्वये ॥ १ ॥|-|॥ ( दानम्)-छत्रदानंशुमेशुतम् ॥ १ ॥ ३५० अथशृंकुयोगस्य स्वरूपम्रशुक्लोनाममहायोगेोयोगीस्वयमुदङ्मुखः ॥ प्रत्यग्दृष्टिस्सदाभूयात्कौशिकान्वयसंविः ॥ १ ॥! पाटलवर्णः ॥{-|॥ (छत्यम्)-अयंयोगस्सर्वकर्मसुशुः॥लेपनंभूषणंचैवराजसंदर्शनंतथा ॥ कन्यादानंमहोत्साहें शुकुयोगेचकारयेतू॥१॥-॥ (दनमू)-शुछेचेोपानहीदर्शनमू॥ १ ॥ ३५१ अथ बेंझयेोगस्य स्वरूपम्ब्रह्मावह्मकुलोद्भूतोमहानूर्ध्वमुखस्थितः ॥ व्रह्मण्याहितदृष्टिस्सन्तपन्नस्तुसुखायमे ॥ १ ॥ पाटलवर्णः॥!--॥ ( छत्यम्)-अयंयोगः सर्वे कर्ममृशुः | चौलोपनयनंचैवशांतिकंपौष्टिकंशुम्र ]] कृषिविद्यासेतुवंर्धयोगेत्रह्माह्वयेहितम् ॥ १ ॥ा-॥(दानम्)-शस्तंब्रह्मणिसर्पषः॥ १॥ ३९२ अथुऍड्र्योगस्य स्वरूपम्ऍद्रापप्रणतिर्मस्यादूध्ीँप्रेरितदृष्टये ॥ वाघूलान्वयजातायक्रदायसदानृणाम् ॥ १ ॥ पाटलवर्णः॥!-- ( कृत्यम्)-अर्ययोगस्सर्वकर्मसुप्र शस्तः ॥ कन्यादानंगजारोहः स्त्रसवावज्रसूपणम् ॥ काव्यनाटकसंगी तर्मैद्रियोगेतुसिध्यति ॥ १ ॥l-॥(दानम्)-ऐद्रेञ्चदीपकान्दद्यात् ॥१॥ ३९३ अथवैधूंतियेोगस्य स्वरूपमूवैधृतिर्नमयोगेोसाघूर्यदृटिश्शुोस्तुमे ॥ काँडिन्यगोत्रजेोब्रह्मसंस्यरन्मनसान्वहम् ॥ १ ॥ पाटलवर्णः ॥४-॥ प्रकारान्तरम्-( रुद्रयाम लेशांतिप्रकरणे) अतिरौद्रमहाकार्यशस्वर्णचतुर्भुजम् । दधतंडमर्रु žais