पृष्ठम्:श्रीतत्वनिधि.pdf/292

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्नधिः । ( २३१ ) ३८९ अथतैर्नुलकरणस्यस्वरूपम्- - तैतुलारल्पंतत्पुरुपंगंगोद्भास्तिमस्तकम् ॥ सर्वगीर्वाणजंवन्देपुत्रपौत्रान्वृिद्धये ॥ १ ॥ श्वेतवर्णः ॥-॥ ( कृत्यम्)-संधिविग्रहयानादिकयविक्रयकर्मयत् ॥ तटाककूपखननंकार्येतैतुलसंज्ञके ॥ १ ॥|-॥ (दोन्मू)-निलांनैतुलनामनि ॥ १ ॥ ३८६अथ गंरजकरणस्यस्वरूपमूनमामिशिरसनित्यमीशानैगरजाह्नयमू । वार्मागनित्यसँविaहिमाद्रितनयोज्ज्वलम् ॥ १ ॥ं श्वेतवर्णः ॥-॥ (छत्यम्)-बीजावापंकपिंचैवविवाहंधूंपरियहम् ॥ वास्तुकर्मप्रवेशंचगरजेतुविधीयते ॥१॥-॥ ( दानम्)---गराधिानेलवणम् ॥ १ ॥ ३८७ अथवाणिर्करणस्यस्वरूपमूशिर्ववणिक्स्वरूपैर्तशिरसाप्रणमाम्यहमू ! प्रमदावतपर्यर्कशूलोज्ज्वलकरांबुजम् ॥ १ ॥ श्वेतवर्णः - ( कृत्यम्}-मूलकर्माखिलंधातुजीवकर्माखिलंचयत् ॥ उत्तानुक्ताखिलंकर्मवाणिजेसिध्यतिध्रुवम् ॥ १ ॥-॥ (दानमू)-वाणिजेदेयमंबरमू ॥ १ ॥ ३८८ अथ भद्रैकरणस्य स्वरूपम्द्रायमहतेभूयाद्भद्राख्यःपार्वतीपतिः ॥ रुद्राक्षमालिकोद्रास्किंधरश्शुभवर्धनः ॥ १ ॥ श्वेतवर्णः ॥५-॥ प्रकारांतरेणस्वरूपमाह श्रीपतिः-(नारदीये )-अर्हि दिीर्घनासोयरंट्राविपुलहनुकपोला बिंबिक्रोद्बजंघा ॥ अन्लशतसहलंचोद्रिरंतीसमंतात्पततिभुवनमध्ये कार्यनाशायविष्टिः ॥ १ ॥ नीलवर्णा ॥ विष्टेर्भुर्जगामाकारंकेचिदैिच्छंतिदारुणम् ॥ भुर्जगमोमुखेभीमेनतुपुच्छेद्विधोच्यते ॥ १ ॥ा-- ( छत्यम्)-(दैवज्ञविलासे )-वधबंधविहारास्रच्छेदलोच्चाटनानियत्॥ तुरंगमहिपोक्षादिकर्मविष्ट्यांतुसिध्यति ॥ १ ॥ नकुर्योन्मंगलंविष्ट्यांदु