पृष्ठम्:श्रीतत्वनिधि.pdf/301

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २३८ ) श्रीतस्वनिधे সুন্থ ब्राह्यादिमानभेद्वानाहु-( सूर्यसिद्धांतेमानाध्याये) ब्राह्रौंतथापिच्यंमाजापत्यंचगौरवम् ॥ सैरंचसावनंचांद्रमाक्षेमानानिवैनव ॥ १ ॥ ९ ॥ अथ ब्राह्मादिमनानां स्वरूपाणेिછૂરૂ तत्रादौ ब्राह्ममानस्वरूपम्नक्षत्रयुनिशोच्छेदोब्राह्म:कल्पउदाहृतः॥ ततोमकरसंक्रांतेरवेत्स्यादुत्तरायणम् ॥ १ ॥ १ ॥ ४१८ अथ दैवैमानस्य स्वरूपम्कक्र्यादेस्तुतथैवस्यात्पएमासादक्षिणायनम् ॥ सुरासुराणामन्योन्यमहोरात्रंविपर्ययातू ॥ १ ॥ १ ॥ ४१६ अथ पिटैयमानस्य स्वरूपम् - *Mirs ് R पर्यंतृपितरस्सूर्यपार्श्वयेख्रिम (गृ) हस्थितम् ॥ त्रिंशतातिथिभिोमासश्चांद्रःiपञ्यमहःस्मृतम् ४१७ अथ प्राजॉपत्यमानस्य स्वरूपम्म्न्वंतरव्यवस्थाचप्राजाषत्यमुदाह्रतम् ॥ १ ॥ ४१८ अथ बार्हस्पैत्यमानस्य स्वरूपम्बार्हस्पत्येनपष्टयब्दोज्ञेयोनान्यैस्तुनित्यशः॥|- प्रकारांतरेण-का- र्तिकादीनिवर्पाणिगुरुयुक्तोदपास्ततः ॥ १ ॥ १ ॥ (एतानेिपंचमानानेि धर्मशास्रानुपूयुक्तानि॥ अन्यानिनुचत्वार्युपयुक्तानि) चतुर्निर्व्यवहारोत्रसैीरचांद्रर्क्षस्वनैरित्युक्तेः ॥ ४१९ अथ सोरैमानस्य स्वरूपम्सैौरस्तुसंक्रांतिक्शाद्दिनस्प ॥ १ ॥ ४२० अथ नक्षत्रमानस्य स्वरूपम्-- नाक्षत्रमिंदोंगणकामाचॆं ॥ 3 ॥ '