पृष्ठम्:श्रीतत्वनिधि.pdf/310

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहान्नेिधः । (२४७) ४४९ अथ दिवास्वरूपम्-(मदनरत्ने) वराक्षयकरंर्वेदेद्विभुजंपद्मसंस्थितम् ॥ श्वेतक्स्रधरंदेवंजदावल्कलधारिणम् ॥ १ ॥| पारावतारोहिणंतंसर्वाभरणभूषितम् ॥ पञ्झवकंशुक्रुवर्णदिवारूपंवावयेत् ॥ २ ॥ (दिवाधिदेवतासूर्यःप्रसिद्धः नवग्रहस्थसूर्यक्तू नि० ५) ॥ १ ॥ अथ दिवाकर्तव्यकृत्यनि-(माधवीये) नामपुंसवनक्षेौरंबीजोतिःस्थापनादिकम् ॥ राजाभिषेकमन्नायविद्यारंीोपनयनम् ॥ १ ॥ गृहप्रवेशसीमंतश्राद्धाद्याश्चदिवोदिताः ॥ ४९० अथ रात्रिस्वरूपम्-(मदतरत्ने) चतुर्तुजांत्रिनयनांसर्वाभरणभूषिताम् ॥ पाशांकुशधनुर्बाणधरांचंद्रनिक्षाननाम् ॥ १ ॥ क्षेरुंडवाहिनींध्यापेद्रात्रिम्ब्जकलयुताम् ॥ ( तद्देवताश्चंद्रःप्रसिद्धः नवग्रहस्थश्चंद्रवत् नि० ५ ) ॥ १ ॥ अथ राविष्कर्तव्यकृत्यानि-(स्मृतिमुनाफलेधर्मशात्रे) मित्रस्यसंदर्शनममिकार्यक्धूभवेशैचविवाहकर्म ॥ गर्भान्तराधानघलिग्रहाचा:कुंतप्रतिष्ठाह्यभिचारकर्म ॥ १ ॥ पिशाचबाधाविनिवर्तनंचजातेतदाजातककर्मकुर्यातू ॥ ४५१ अथ संध्यानां स्वरूपाण्याहभारद्वाजः-(माधवीये) पैशाचीपश्चिमासंधूमाक्संध्यारोद्रिकोच्यते ॥ राक्षसाचार्धरावेस्पठ्ठश्ाह्मीमध्पाहृउच्यतें ॥ १ ॥ ४ ॥ अथ संध्यासुवज्र्यकार्याण्यहमनु:-(भट्टास्करीये) चत्पारीमानिकर्माणिसंध्यापांपरिवर्जयेत् ॥ आहारींमैथुनंनिद्रां स्वाध्यायंश्चैवनित्यशः ॥१॥ अाहाराज्ञायतेव्याधिर्गर्न्नस्राविश्वमैथुनात्॥ निद्रातोजायतेऽलक्ष्मीःस्वाध्यायादायुषःक्षयः ॥ २ ॥ ४९२अथ ध्रुतस्तूंध्यायाः स्वरूपम्-(शैवाग्मे शेसरे) प्रातिस्संध्पामहंौमिरवित्रिंबकरांशुभाम् ॥ श्वेतारुणामांयुवर्तिनानारणभूपैतामू ॥ १ ॥ पाटलवण ॥ १ ॥ AAA AAA AAAASASA SSASASASASAS LSSAeS SSAASS eASAeiSiSSiSiSS SS SuSSASAe ASASASASASS