पृष्ठम्:श्रीतत्वनिधि.pdf/339

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ૨૭૪ ) श्रीतस्वनिधौ-- १ अथ ऊर्ध्वपुंडूधारणविधानम्--(श्रुतिस्मृतिपुराणेषु) तत्रतान्होपनिष्प्रंदिधृतोध्र्वपुंड्र:परमेशितारंनारायणंसांख्ययोगाधिगम्यम् ॥ ज्ञात्याविमुच्येतनरस्समस्तैस्संसारपाशैिितचैवविष्णुमू ॥ १ ॥-॥ (कठशाखायामू)-धृतोध्र्वपुंड्र:छतचक्रधारीविष्णुपरंध्यायतियोमहात्मा॥स्वरेणमंत्रेणसदाहृदिस्थंपरा परंपन्महतोमहांतमू ॥ १ ॥-॥ (अथर्वणे) हरेःपादाच्छतिमात्मनोहितायमध्येच्छिद्रमूर्ध्वपुंड्रेयोधारयतिस्परस्पप्रियोभवति । सपुण्यभाग्भवति । समुत्क्रिभाग्भवति ॥|-|॥ ( ब्रह्माडे )-- ग्रहस्थोत्रह्मचारीचवानप्रस्थस्तथायतिः ! अवश्यंधारयेन्नित्यमुध्र्वपुंड्रसुशोiानसू {। १ । २अथ ऊध्वैपुण्ड्रधारणयोग्यपंचमृतिका:-(बह्माण्डार्दी) पर्वताधनदीतीरेममक्षेत्रविशेषतः ॥ सिंधुतीरेचवल्मीकेतुलसीमूलसंश्रिते ॥ १ ॥ मृष्ठ्पुतास्तुसंग्राह्याःवर्जाह्मन्यत्रमृत्तिकाः ॥ ५ ॥ अथ धृतोध्वैपुण्ड्रस्थदेवता:-(पाश्मोत्तरखंडेएकत्रिंशेध्याये) ललाटेकेशवैकुर्यान्नारायणमथोदेर । वक्षस्थलमाधवैतुगोर्विदै कंठकूबरे ॥ १ ॥ विष्णुंचदक्षिणेकुक्षेबाहुकेमधुसूदनम् ॥ विविक्रमॅस्कंधदेशेवामनंवामपार्श्वके ॥ २ ॥ श्रीधरंबाहुमध्येतुहृषीकेशं तृट्टजे | पृष्ठेचपद्मनाभंतुत्रिकेदामोदरंन्यतेत ॥ ३ ॥ तत्प्रक्षालन तोयेनवासुदेवंचमूर्धनि ॥ १३ ॥ ३अथ धार्यमाणेोध्र्वपुंड्राणांपरिमितिमाहललाटेभुजयुग्मेचपृष्ठयोःकंठकूबरे ॥ धारयेदूर्ध्वेपुंड्राणिचतुरंगुलमायतम् ॥ १ ॥ कुक्षैौतत्पार्श्वयोःप्रोक्तमापतंतुदशांगुलम् ॥ बाह्नोर्वक्षस्थलेपुंद्वंद्वादशांगुलमुच्यते ॥ २ ॥ १२ ॥ ४ अथ वर्णभेदेनोध्वंपुण्डूसंख्याभेदा:- एवंद्वादशपुंड्राणिब्राह्मणस्सततंधरेत् ॥ तत्तत्पुंड्रेषुतन्मूर्तिध्यात्वार्मित्रे