पृष्ठम्:श्रीतत्वनिधि.pdf/348

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ २८४ ) श्रीतत्त्वनिधी ' तिदिशांमुखेषुयतिराजयशःपटहः ॥ ३५॥! इदंप्रथमसंवत्कुमतिञ्जालकूलंकपामृपामतविषानलज्वलितजीवजीवातवः ॥ क्षरंप्यमृतमक्षरंपतिपुरंदरस्योक्तयः चिरंतनसरस्वतीचिकुरबंधसैरंध्रिकाः ॥ ३६ ॥ सुधाशनसुदुर्दाहक्षतिसमंटिमुठिंधयःकथाहवमसैौगतान्कपटौगतान्संडयन् ॥ मुनिर्मनसिलक्ष्मणोमुदमुदंचयत्पंजसा मुकुंदगुणमौक्तिकप्रकरयुक्तिणिी:सूक्रिःि॥३७॥ कपर्दिमतकर्दांकपिलकल्पनादागुरादुरत्ययमतीत्यतद्दृहिणतंत्रयंत्रोदरम् ॥ कुदृष्टिकुहनामुखेनिपततःपरब्रह्मणःकरअहविचक्षणूजयतिष्ठूक्ष्मणोर्यग्रुद्रैः a se ফলুৰুৰ্ণাইনিফেণিতकल्पनानाटक: कुमारलकुiाषत:गुरुानबधनग्राथा:॥ तथागतकथाशतेम्तद्नुसारिजल्पैरपिप्रसारितमिदंजगत्प्रगुणितंयतींद्रतिनिः ॥३९॥ कथांकलहौतुकग्रहगृहीतकीतस्कुतिंप्रथाजलधिसंभवम्रसन्नकुंभसंभूतयः ॥ जयंतिमुधियोग्यतिक्षितिमृदंतिकोपासनप्रभावपरिपक्रिमाऽप्रमितभारतीसंपदः ॥ ४० ॥ यक्षीश्वरसरस्वनीमुरमिताशयानांसतांवहार्मिचरणाबुर्जप्रणतिशालिनामोलिना । तद्न्यमतदुर्मतज्वलितचेतसांवादिनांशिरस्सुनिहितमयापदमदक्षिणंदक्षिणम् ॥ ४१ ॥। जस्वयतिधूपतेरनिदमादिदुर्वीसनाकदध्वपारिवर्तनश्रमनिवर्तिनींवर्तनम् ॥ लप्स्यह्रदपस्वयंरथपदायुधानुयद्दद्भुतप्रहतिनिस्रुटद्दुरितदुप्छातॆनिष्कृतिम् ॥४२॥ पद्येतंयतिसार्वभौमकथितवियाटवियातमःप्रत्यूपप्रतितंत्रमंतिमयुगेफश्भिद्विपवित्तमः ॥ तवैकनझडित्युपैतिविलयतनन्मतस्थापनाहयाक प्रथमानहैतुक्कथाकहोलकोलाहलः ॥ ४३ ॥ कुमतिविहितग्रंथप्रंथप्रभृतमतांतरग्रहिटमनमःपश्यंत्यल्पांयतीश्वर भारतीम ॥ विकटमुरद्विक्षःपीपरिष्करणोचितःकुलमिग्लुिलारोहेāार्वीकिपानिवकिस्तुतः ॥ ४४॥ स्थविरनिगमस्तोमस्थेयां(?)पतीश्वरपद्धर्तिकुम्ातिफणितिक्षीक्षीघाः क्षिपतुर्जतुवा ॥ रसपरिमलश्लाघाधोपुस्फुटपुटोद्नंलवणबाणिजधृवृंगापैकेमित्यभिमन्यते ॥ ४५ ॥ घहतिमहिलामायविधासपीमुखरमुँखें: