पृष्ठम्:श्रीतत्वनिधि.pdf/351

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैष्णवन्निधः । ( २८७) शवैदेशिकैः ॥ व्यासोहासपदीकृतःपरिहुतःप्राचेतसथेतसःक्षितःकेलिशुकःशुकःसञ्चमुदघाधायबोधायनः ॥ ६६ ॥ अध्यातिष्ठतिमामिकामतिरसाबाजन्मराजन्वतीमृगुसंयमिनमूनेनुजगतामत्याहतप्छेदना t यत्सारस्वतदुग्धसागरसुधासिद्धेौषधास्वादिनांप्रस्वापायनबोiावीतिगवृन्मापामहुद्याग्नूिी.॥ ཅུང l། शुद्धादेशबंधूंदछतपत्रिक्षोणीशबाणाशतप्रत्याद्टबाहगतथुाताशरःप्रासादमासंदांत ॥ दुग्धांदन्वदपत्यसविधिसुधासामीददामोदर श्लक्ष्णालोकनदौललित्यललितोन्मेषामनी पामम ॥ ६८ ॥ आस्तांनामपतींद्रपद्धतिजुषामाजानशुद्धामति स्तचाच्पाजविदग्धमुग्धमधुरंसारस्वतंशाश्वतम् ॥ कोवाचक्षुरुदंचये दपिंपरःसाठोपतर्कच्छटाशस्राशख्रिविहारनिर्मरणास्वादेपुवादेपुनः ॥ a गांधातथागतानुगलतिगमूनिकोकापिलीकूपिट्राक्षीणाकाणादवाणीदुहिणहरगिरस्सौरोनारीते ॥ क्षामाकोमारिलोतिर्जगतिगुरुंमतंगैरवादूरवांतंकाशंकाशंकरांदेजतियतिपतीाद्ववेर्दी त्रिवेदिम् ॥ ७० ॥ विष्वग्व्यार्षिन्यगाधेयतनृपतियशस्संपदेकार्णवेस्मिञ्छ्रद्धाशुद्धावगाहैशुभमतिरिसर्वेकटेशोििषक्तः ॥ प्रज्ञादैौर्जन्यगर्जत्प्रतिकथकक्चस्तूलवातूलबृत्यासातत्यासारवल्यासुमतनुततांप्रीतिमेतांसमेताम् ॥ ७१ ॥ आशामतंगजगणानविपह्मवेगान्पादेयतिक्षितितृतःप्रसभंनिरुन्धन् ॥ कार्यःकथाहक्कुतूहलिपिःपरेषांकर्णेसएषकवितार्किकसिंहनादः ॥ ७२ ॥ उपशमितकुदृष्टिविक्षुद्ध्वानामुपनिष्फ्दामुश्चाश्रदर्शिकेपृष्ट्र | कबलिताग्वृद्वितियुग्मांदिशत्रुमतिंयुतिराजसप्ततिर्नः ॥ ७३ ॥_करतलामलर्कौछतृसत्कथूश्रुतिवतंसितसूनृतसूक्तयः ॥दिवसुतृारकयंतिसमत्सरान्यतिपुरंदरसप्ततिसादरः॥७४ अथ श्रृळुवाध्यानम् १३ अथ पोहियाळूवाध्यनमू सांजालिबंधः । पृश्वाच्छिखः । सरोपोगी ॥ १ ॥