पृष्ठम्:श्रीतत्वनिधि.pdf/354

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२९०) श्रीतत्त्वनिधौ छभेोध्र्मपुंड्रोलिन्मणिसरीसच्छिखःोपवीतोस्वच्छंखचक्र:क- विकतकहरिःश्रीशर्घटावतारः ॥ १ ॥ २६ अथनर्भीर्यध्यानम्दैडी । सांजलिबंधः । उपविष्टः। प्रपन्नकिरीटीशिरोवेटनम् ॥ १॥ २७ अथ रम्यजामातृमुनि ध्यानम्-- पद्मासनसनः ॥ १ ॥ के से २८ अथ मधुरकृवध्यानमूकरतालां । मस्तकांशखः । तठातं ॥ १ ॥ २९ अथ तिर्कचिनॅविकांचीपूर्णध्यानम्साजांलबंधः । कक्षव्यजनमू । तिष्ठांते ॥ १ ॥ ३० अथ नाथमुनिध्यानम्-- उपविष्टः । दक्षिणकरे चिन्मुद्रा । वामेपुस्तकमू। किरीटम् ॥ १ ॥ ३१ अथ आलुब्दाचार्ययामुन्याचार्यध्यानम्दक्षिणकरे चिन्मुद्रा! वामेपुस्तकम् । कक्षेत्रिदंड: । पद्मासनम्॥१॥ ३२ अर्थ कूरताळ्वाध्यांनम्श्रीवत्सचिह्नः ! बामकरे पुस्तकम् । दक्षिणे चिन्मुदा । पआसनेनोपविष्टः। चिबुक्केशवान् । श्मश्रुनु । जटालः ॥ ३३ अथ पुङ्कलोकाचार्यलोकार्यध्यानम्दक्षे चिन्मुद्रा । वामकरे पुस्तकम् ॥-| (प्रकारांतरेण)-सांजलिबंधोपि ॥ १ ॥ १० ॥ ३४ अथूविष्णुपंचवेमूर्तीनांनाग्न{ांप्रुमे) उत्सर्वशयर्नचैवबलिलपनकेतथा ॥ तीर्थाचवेरमिपेनेत्रंचमेरा प्रकीर्तिताः ॥ १ ॥|- (प्रकारान्तरम)-(सूगुर्सहितापवैिखानसूागपे) थुंबाम्रामरक्षार्थमर्चनार्थतुर्कीतृछ्यू ॥. लग्नॅक्षमूर्थस्यदुसर्वदूस’ वार्थकम् ॥ १ ॥ घल्यर्थबलिबेरंचपंचवेरान्समर्चयेत् ॥ ५ ॥