पृष्ठम्:श्रीतत्वनिधि.pdf/355

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैष्णवनिधेः । (२९१) अथ सालिग्राममूर्तीनांनामलुक्षणशिलाभेद्बार्दिक्षेिप्पेपुप्रश्नः

  • (नरसिह्मपुराणे ब्रह्मनारदसंवादे) देवादिदेवसर्वज्ञलोकेशकमलासन ॥ त्वत्प्रसादान्मयासर्वज्ञार्तज्ञेर्यविधेधुना ॥ १ ॥ इदानींश्रोतुमिच्छामिसालिग्रामस्यलक्षणम् ॥ तस्योत्पर्निनिदर्निचवर्णक्षेत्रंफलाफलम् ॥ २ ॥ मूर्तिभेदंबसर्वस्याःसालिग्रामशिलातनोः ॥ तथार्चनायांयोग्यत्वंत्वद्वाक्येनचतुर्मुखः ॥ ३ ॥ व्रलीवाच्च ॥ साधुसाधुमहाप्राज्ञकृतःप्रक्षस्सुनिर्मलः ॥ मयोच्यतेविधानेनसालिग्रामस्थलक्षणम् ॥ ४ ॥ उत्पत्रिंचनिदानंचवर्णक्षेत्रंफलाफलम् ॥ मूर्तीभेदंबपूजापांपोग्यत्वेंमुनिपुंगच ॥ ५ ॥

३८५ अथ सालिग्रामोत्पत्तिदेशक्रमाः-(तत्रैव ) आसीदवन्तीदेशेपुनाम्रातुहरेपर्वतः ॥ सालिग्रामइतिक्षेत्रेहरिचक्रशिलामये ॥ १ ॥ यस्यस्मरणमात्रेणसर्वपापक्षयोवेद्व ॥ तत्रैवर्गढक्याख्यातानदीपापप्रणाशिनी ॥ २ ॥ यजलप्पृष्टिमात्रेष्णविष्णुसायुज्यमश्नुते ॥ तस्मिन्पर्वतमूलेतुचक्रतीर्थमहत्सरः ॥ ३ ॥ तस्यानद्यानिदानंचप्रवर्देतिपुराविदः ॥ ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་ t ॥ ४ ॥ लक्ष्म्याधरित्र्यासहितोसानिध्यंकुरुतेमुने ॥ तच्छिलासुचसघर्षासुह्ररक्षेत्रगतासुच ॥ ५ ॥ शीतवातविर्निर्गुप्तेशैलगाँमृतीश्र ॥ सर्वलक्षणसैयुक्तासाि ॥ ६ ॥ साक्षाछक्ष्मीपतेर्विष्णोः प्रसादात्परमेष्छेिनः ॥ उत्पतिस्तच्छिलानांतुपुण्पकाटेपुवियते ॥ ७ ॥ ३६ अथतेयुचकोप्तत्तिकम-(तनैत ) पश्चात्सद्दस्रघर्षांणांसालिग्रामस्पचकके ॥वन्नकीटइतिल्पातोर्जतुर्गुत्वाहारैस्स्वयम् ॥ १ ॥ हिरण्मयीमहावीर्योविद्युडेरक्षासमप्रमाः ॥ सालिग्रामशिलागर्क्षमासाद्यकलनिस्स्वनः ॥ २ ॥ तत्रस्थभ्धक्रचिह्नानिमुखेन्कुरुनेमुने ॥ नानाविधानिचकाणिनानारूपणिलीलया ॥ ३ ॥ अन्तर्दधातितत्रैघघहुकालादनंतरम् ॥ सान्निध्यंकुरुतेत्वसाक्षाट्ठक्ष्मीप