पृष्ठम्:श्रीतत्वनिधि.pdf/361

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

উজ্বলতানলিখ্রিীঃ । (३०१ ) महरुिग्धश्छत्राकारस्तथैवच ॥ १ ॥ सूक्ष्मद्वारेणबिंदूनांरक्तरेखातिर न्विंतः ॥ शीर्षतुपुष्कलंबिमन्महास्निग्धंचकोमलम् ॥ २ ॥ , (गेोपलमूर्तिः )--गोपालमूर्तिर्विज्ञेयादुर्लभाभुवनत्रये ॥ पुत्रलार्नीतथामोक्षगांवांद्वद्धिंददातिसा ॥ १ ॥ (लक्ष्मीगोपॉलमूर्तिः)-सर्वशत्रुविनाशायलक्ष्मीगोपालकंसदा ॥ छत्राकारंमहाख्रिग्धंद्वारंवास्तिसबिंदुकम् ॥ १ ॥ स्थूलंश्रेष्ठंगुरुतथामहते जःप्रकाशतम् ॥ (क्रॉईंक्षेवम्)-वराहुरुपोदेवानांश्यामलोन्नतपृष्ठकः ॥ पृष्ठभागेतथाहेिमबिंदुनापरिनृपितः ॥ १ ॥ समेद्वेचक्रकेचाधःसूक्ष्मचर्कसुचिह्नितम् ॥ वाराहक्षेत्रमुक्तत्त्या ॥ १ ॥ (ं चर्तुंश्चकंजनार्दनः }-चतुश्चकंजनार्दनः ॥ १ <९ ॥ ४१ अथसुद्शैनदिसूतींनर्मूलक्षणानि-(प्रकारान्तरण) एकंसुद्देशेनेचकंलक्ष्मीनृारापैणेंद्विकपू॥विघकंचाच्युतेंज्ञेयंचतुश्कंजर्नार्दने ॥१॥ पंचचुकंवादेवेक्ट्रकंसंर्कर्षणेतथा ॥ सप्तचकंतुर्वीराहेचाटकंचषुरुपोचमे॥२॥नक्कॅनरेसिंहेबदशकंवार्मिनेतथा। एकाद्रींतु प्रयुग्नवर्नेतेद्वादशस्मृताम्॥३॥अन्येषुबहुच्चक्रेषुपरमात्माप्रतिष्ठितः १२ अथ मूर्तिविशेपपूजाफलमूहिरण्यगर्भोविज्ञेयःपूजाकर्तुश्चर्शोभनः ॥ शिवनामसहस्रंचसालिग्रामसहस्रकम् ॥ १ ॥ पूजाफलैःसमंभोर्त्तक्षुत्तिमुक्तिप्रदायकम् ॥ - ४२ अथ कासांचिन्मूर्तीनांस्वरूपाणिदुर्निरूपाण-(वैष) मूर्तपस्संतिपादत्पोविष्णेोत्साक्षान्ट्रिपःपतेः ॥ तावत्येोमूर्तपस्संतिसालिग्रामेपुनारद ॥ १ ॥ सुालिग्रामशिलानांतुमूर्तीनांपृथगात्मता ॥ नशक्यतेमपावकुंकल्षकोटिशतैरपि ॥ २ ॥ ४३ जृथु पूजायांबुज्र्यमूर्तीनांस्वरूपाणि-{ तत्रैव ) आकणंददुरुंचेंवादग्घमुष्पगंकलॉकेतपू॥ अचक्रतुतधाष्धृष्टंवकास्यं