पृष्ठम्:श्रीतत्वनिधि.pdf/369

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दैवनिधिः । (३०९) त्र्यपुष्टिविवर्धनम्॥१७ ॥ पैंणकोद्धवपिटेनलिंगसिद्धिकरंपरम् ॥लिंगश्रीहि‘पंपूज्षंयशस्कमेननित्यशः॥१८॥ याक्द्धान्पॅमपंलिंगंवसंतेपूजयेन्नरः ॥ कामवत्सुप्रियोनित्यं क्षवेत्स्त्रीणांद्दिमानवः ॥ १९ ॥ ष्मेचमल्लिङ्गैपुष्पसंवलिंगमुत्तमम् ॥ पूजयित्वानरोक्त्याषामेीतिमहूर्तीकृषिम् ॥ २० ॥ घर्षांपूजयेद्रयार्लिकनकपुंपजमू ॥ इहचामुष्मिकेलेकेसुखीभवतिमानवः ॥ २१ ॥ नीलोर्सलमयंलिंगंछक्त्वाशरदिमानवः ॥ पूजयापरमसिद्धिभक्तयाप्रामोतिमानवः ॥ २२ ॥हेर्मतेर्जीतिकुसुजैलिर्गकृत्वामनोरमम् । भक्तयासमच्र्यमतिमाञ्छिवेनसहमोदते ॥ २३ ॥ शिशिरेसवेंपुष्पेॉथलिंगमध्यच्र्यमानवः । सर्वपार्पविघूयाशुमोदतेब्रह्मणासह ॥ २४ ॥ पार्पणसंभवंलिङ्गसंपूज्यप्रयामुद्रा ॥ सर्वोन्कामानवाप्पाथप्रागैतेिपरमांगनिम् ॥ २५ ॥ येनकेनप्रकारेणयस्यैकस्यापिवस्तुनः ॥ कृत्वार्लिंगंसमयश्च्र्यगाणापत्यमवामुयातू॥२६॥(तथावक्ष्यमाणरीत्यार्परागकाँमीरपुर्परागेर्नर्देनीलगोमेकगार्रुमतर्बिट्रुममोक्कैिद्दोरकरदर्वणलिंगान्यपिपूज्यानि)॥६३ ६अथ शिवलिंगायूँनस्यावश्यकत्वमू-(शिवरहस्ये) विनालिंगार्चर्नयस्यकालीगच्छतिनित्पशः । समहापातकीतस्यदुर्धृत्तस्यदुरात्मनः ॥ १ ॥ एकेनसर्वदानानिव्रतानिविविधानिच॥ तीर्थानिविविधायज्ञाशिवार्चावैकतःसमाः ॥ २ ॥ कलौलिंगार्चनश्रेष्ठंयथाळेकेमशृत्यते ॥ तथान्रुीतितृप्तीतिशाक्वाणामेषनिश्चयः ॥ ३ ॥ भुक्तिमुक्तिप्रदर्लिंगंविविधापन्निवारणम् ॥ पूजपित्वानरोत्यशिवसायुज्यमानुयात्. ॥ ४ ॥ अथ पापाणाद्यादिलिङ्गेपुत्तरोत्तरश्रेष्ठयम्-(शिवरहस्पे) | पापाणात्स्फटिकंश्रेष्ठंस्फटिकात्प्रंग्जम्र ॥ प्ररागाचकामी |रंकाश्मीरापुष्परागैजमू ॥ १ ॥ इंद्रीलंपुष्परागादिंद्रनीलाचगो SArs४_• - ९ मंदम् ॥ तीगारुमिर्तश्रेष्ठंवेदुर्मचततःपरम् ॥ २ ॥ मॅकिंरजैर्त